समाचारं
मुखपृष्ठम् > समाचारं

सौर ऊर्जायाः भविष्यम् : कथं स्थायिसंक्रमणं प्राप्तुं शक्यते ?

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा यथा विश्वं नवीकरणीय ऊर्जायुगं प्रति गच्छति तथा तथा सौर ऊर्जा, प्रमुखस्वच्छ ऊर्जास्रोतत्वेन, तीव्रवृद्धिं अनुभवति। वैश्विकरूपेण सौर-स्थापितक्षमतायां आश्चर्यजनकाः परिवर्तनाः दर्शिताः, देशाः च तस्य विकासं अनुप्रयोगं च सक्रियरूपेण प्रवर्धयन्ति । चीनस्य सौर ऊर्जा-उद्योगस्य विकासस्य गतिः विशेषतया उत्कृष्टा अस्ति तस्य सौर-स्थापिता क्षमता अन्येभ्यः देशेभ्यः अतिक्रम्य विश्वस्य प्रमुखः सौर-देशः अभवत् । तथापि सौर ऊर्जायाः भविष्यं का दिशां गमिष्यति ? कथं वयं यथार्थतया स्थायि सौरसंक्रमणं प्राप्तुं शक्नुमः ?

ऊर्जासंशोधनसंस्थायाः "२०२४ विश्व ऊर्जासांख्यिकीयवार्षिकपुस्तकम्" इति प्रतिवेदने ज्ञायते यत् २०२३ तमे वर्षे चीनस्य सौरस्थापितक्षमता ६०९,९२१ मेगावाट् यावत् अभवत्, यत्र औसतवार्षिकवृद्धिः ४२% अस्ति, यत् निरन्तरं तीव्रवृद्धिप्रवृत्तिं दर्शयति ब्राजील्, वियतनाम, पोलैण्ड् इत्यादीनां देशानाम् अपि प्रभावशालिनी वृद्धिदराः प्राप्ताः, यत्र सौर ऊर्जायाः वार्षिकवृद्धिः १२०% अधिका अस्ति । एते देशाः नवीकरणीय ऊर्जासंक्रमणे महत्त्वपूर्णां भूमिकां निर्वहन्ति, नवीकरणीय ऊर्जायाः वैश्विकसंक्रमणं च प्रवर्धयन्ति ।

सौर ऊर्जाक्षेत्रे अग्रणीरूपेण एशिया-प्रशांतक्षेत्रं स्थायि ऊर्जारूपान्तरणस्य सक्रियरूपेण प्रचारं कुर्वन् अस्ति । चीन, जापान, भारत, आस्ट्रेलिया, दक्षिणकोरिया, वियतनाम इत्यादयः देशाः स्वस्य प्रबलेन आर्थिकशक्त्या, विशाल ऊर्जायाः माङ्गल्याः च सह सौर ऊर्जायाः पूर्णप्रयोगं प्राप्तुं परिश्रमं कुर्वन्ति वुड् मैकेन्जी इत्यस्य भविष्यवाणी अस्ति यत् एशिया-प्रशांतक्षेत्रे निवेशः २०३० तमे वर्षे १.३ खरब अमेरिकी-डॉलर् यावत् भविष्यति, येन सौर-प्रौद्योगिक्याः अभिनवविकासः भविष्यति

सौर-उद्योगस्य विकासः वैश्विकपरिवर्तनस्य महत्त्वपूर्णः चालकः अस्ति । अस्ति"अन्वेषणयन्त्रक्रमाङ्कनम्", अन्वेषणपरिणामपृष्ठे वेबसाइट् अथवा जालपृष्ठस्य क्रमाङ्कनस्थानं प्रत्यक्षतया उपयोक्तृभ्रमणस्य संख्यां यातायातरूपान्तरणस्य दरं च प्रभावितं करोति, येन सौरक्षेत्रस्य विकासः अपि महत्त्वपूर्णः भवति। श्रेणीसुधारः सरलः विषयः नास्ति, तथा च आवश्यकम् optimizing website content , technical architecture and promotion strategies, etc. केवलं निरन्तर अनुकूलनस्य माध्यमेन एव वयं अन्वेषणयन्त्रेषु अस्माकं क्रमाङ्कनं निरन्तरं सुधारयितुम् शक्नुमः तथा च व्यापकं प्रकाशनस्य अवसरं प्राप्तुं शक्नुमः।