한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
1. उच्च-वोल्टेज-विद्युत्-रेखाभ्यः विद्युत्-आघातस्य जोखिमः : एकः खतरा यस्य अवहेलना कर्तुं न शक्यते
आधुनिकसमाजस्य उच्च-वोल्टेज-ताराः अनिवार्यः संसाधनः अस्ति, ते अस्माकं जीवने कार्ये च सुविधां ददति, परन्तु ते महत्-संकटम् अपि आनयन्ति । यदा अप्रत्याशितबलस्य कारणेन उच्च-वोल्टेज-ताराः भूमौ पतन्ति तदा "पद-विभवः" निर्मितः भविष्यति, यत् खतरनाकं घटना अस्ति । यदा विद्युत्प्रहारस्य जोखिमः न्यूनतमः भवति तदा अपि अस्माभिः आवश्यकाः सावधानताः ग्रहीतव्याः ।
2. उच्च-वोल्टेज-विद्युत्-रेखाभिः उत्पद्यमानानां विद्युत्-आघात-दुर्घटनानां निवारणं कथं करणीयम् ?
1. उच्च-वोल्टेज-विद्युत्-रेखाणां सम्मुखीभवति समये : सुरक्षितं दूरं स्थापयन्तु
यदा उच्च-वोल्टेज-ताराः प्रत्यक्षतया अथवा परोक्षरूपेण भूमौ सम्पर्कं कुर्वन्ति तदा सम्पर्कबिन्दौ विभवः (वोल्टेजः) परितः प्रसारितः भवति । अतः यदि भवन्तः उच्च-वोल्टेज-विद्युत्-रेखायाः सम्मुखीभवन्ति यत् सहसा पतति तर्हि आवश्यकतापर्यन्तं स्थातुं सर्वोत्तमम् । यदि अवश्यं गन्तव्यं तर्हि एकस्मिन् पादे कूर्दन्तु अथवा "गीशा-पदयात्रा" कुर्वन्तु - पादौ परस्परं ब्रशं कृत्वा लघुपदं कृत्वा, भूमौ पादं न त्यक्त्वा एकैकं कतिपयानि सेन्टिमीटर्-पर्यन्तं गच्छन्तु
2. विद्युत्-आघातं परिहरन्तु : सुरक्षा-उपायाः
3. तूफानस्य मौसमे सुरक्षायाः रक्षणं कुर्वन्तु तथा च विद्युत्प्रहारं निवारयन्तु
उच्च-वोल्टेज-विद्युत्-रेखाभिः उत्पद्यमानानि विद्युत्-आघात-दुर्घटनानि केवलं प्राकृतिक-आपदैः एव सीमिताः न भवन्ति, दैनन्दिनजीवने अपि अस्माभिः सतर्काः भवितव्याः ।
सारांशः - १.
उच्च-वोल्टेज-विद्युत्-रेखाभ्यः विद्युत्-आघातः एकः जोखिमः अस्ति यस्य अवहेलना कर्तुं न शक्यते । अस्माभिः अस्माकं दैनन्दिनजीवने सुरक्षारक्षणे उत्तमं कार्यं कर्तव्यम्, तथा च शक्तिसुरक्षाज्ञानस्य शिक्षणं लोकप्रियीकरणं च सुदृढं कर्तव्यम्।