समाचारं
मुखपृष्ठम् > समाचारं

उच्च-वोल्टेज-विद्युत्-रेखाभ्यः विद्युत्-आघात-दुर्घटना: सुरक्षा-मार्गदर्शिकाः रणनीतयः च

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

1. उच्च-वोल्टेज-विद्युत्-रेखाभ्यः विद्युत्-आघातस्य जोखिमः : एकः खतरा यस्य अवहेलना कर्तुं न शक्यते

आधुनिकसमाजस्य उच्च-वोल्टेज-ताराः अनिवार्यः संसाधनः अस्ति, ते अस्माकं जीवने कार्ये च सुविधां ददति, परन्तु ते महत्-संकटम् अपि आनयन्ति । यदा अप्रत्याशितबलस्य कारणेन उच्च-वोल्टेज-ताराः भूमौ पतन्ति तदा "पद-विभवः" निर्मितः भविष्यति, यत् खतरनाकं घटना अस्ति । यदा विद्युत्प्रहारस्य जोखिमः न्यूनतमः भवति तदा अपि अस्माभिः आवश्यकाः सावधानताः ग्रहीतव्याः ।

2. उच्च-वोल्टेज-विद्युत्-रेखाभिः उत्पद्यमानानां विद्युत्-आघात-दुर्घटनानां निवारणं कथं करणीयम् ?

1. उच्च-वोल्टेज-विद्युत्-रेखाणां सम्मुखीभवति समये : सुरक्षितं दूरं स्थापयन्तु

यदा उच्च-वोल्टेज-ताराः प्रत्यक्षतया अथवा परोक्षरूपेण भूमौ सम्पर्कं कुर्वन्ति तदा सम्पर्कबिन्दौ विभवः (वोल्टेजः) परितः प्रसारितः भवति । अतः यदि भवन्तः उच्च-वोल्टेज-विद्युत्-रेखायाः सम्मुखीभवन्ति यत् सहसा पतति तर्हि आवश्यकतापर्यन्तं स्थातुं सर्वोत्तमम् । यदि अवश्यं गन्तव्यं तर्हि एकस्मिन् पादे कूर्दन्तु अथवा "गीशा-पदयात्रा" कुर्वन्तु - पादौ परस्परं ब्रशं कृत्वा लघुपदं कृत्वा, भूमौ पादं न त्यक्त्वा एकैकं कतिपयानि सेन्टिमीटर्-पर्यन्तं गच्छन्तु

2. विद्युत्-आघातं परिहरन्तु : सुरक्षा-उपायाः

  • वाहनतः निर्गन्तुं प्रयासं न कुर्वन्तु : १. यावत् भवन्तः याने सन्ति, भवतः शरीरं न्यूनविभवयुक्तायाः पृथिव्याः सम्पर्कं न करोति तावत् प्रवाहः न उत्पद्यते ।
  • पादौ एकत्र हस्तौ च शरीरस्य समीपे : १. यदा भवन्तः कारं त्यक्त्वा पलायनं कर्तुं अर्हन्ति तदा सर्वोत्तमः स्थितिः अस्ति यत् भवन्तः पादौ हस्तौ च शरीरस्य समीपे एव स्थापयित्वा विद्युत् आघातं न प्राप्नुयुः इति इञ्चकृमिवत् कारात् दूरं उच्छ्रितव्यम्

3. तूफानस्य मौसमे सुरक्षायाः रक्षणं कुर्वन्तु तथा च विद्युत्प्रहारं निवारयन्तु

उच्च-वोल्टेज-विद्युत्-रेखाभिः उत्पद्यमानानि विद्युत्-आघात-दुर्घटनानि केवलं प्राकृतिक-आपदैः एव सीमिताः न भवन्ति, दैनन्दिनजीवने अपि अस्माभिः सतर्काः भवितव्याः ।

  • अधिकं ध्यानं ददातु : १. यदा भवन्तः वर्षादिने बहिः गच्छन्ति तदा उच्च-वोल्टेज-विद्युत्-रेखाः वा समीपस्थ-रेखाः वा परिहरितुं विशेषं ध्यानं दातव्यम् ।
  • सुरक्षापरिहाराः कुर्वन्तु : १. दूरं स्थापयन्तु, विद्युत्रेखाभिः सह सम्पर्कं परिहरन्तु, समये एव समुचितसुरक्षापरिहारं कुर्वन्तु।
  • निवारणकार्यं प्रति ध्यानं ददातु : १. आधारभूतसंरचनानां सुरक्षानिर्माणं सुदृढं कुर्वन्तु, विद्युत्साधनानाम् अनुरक्षणं, परिपालनं च सुदृढं कुर्वन्तु, विद्युत्प्रहारदुर्घटनानां घटनां न्यूनीकर्तुं च।

सारांशः - १.

उच्च-वोल्टेज-विद्युत्-रेखाभ्यः विद्युत्-आघातः एकः जोखिमः अस्ति यस्य अवहेलना कर्तुं न शक्यते । अस्माभिः अस्माकं दैनन्दिनजीवने सुरक्षारक्षणे उत्तमं कार्यं कर्तव्यम्, तथा च शक्तिसुरक्षाज्ञानस्य शिक्षणं लोकप्रियीकरणं च सुदृढं कर्तव्यम्।