समाचारं
मुखपृष्ठम् > समाचारं

चीनस्य पूंजीबाजारः विदेशीयपुञ्जस्य स्थानीयपुञ्जस्य च एकीकरणम्

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"सेतुः" इति नाम्ना विदेशीयप्रतिभूतिसंस्थाः महत्त्वपूर्णां भूमिकां निर्वहन्ति । जे.पी.मोर्गन सिक्योरिटीज (चीन) इत्यस्य सम्मिलितत्वेन चीनीयवित्तीयबाजारे अन्तर्राष्ट्रीयपुञ्जस्य प्रवेशः भवति तथा च चीनीयग्राहकानाम् सीमापारव्यापारक्षमतायाः सशक्तस्य कारणेन विविधनिवेशसेवाः प्राप्यन्ते। मोर्गन स्टैन्ले सिक्योरिटीजः स्वस्य समृद्धस्य अन्तर्राष्ट्रीयस्य अनुभवस्य उपयोगं सूचीबद्धकम्पनीनां तथा विलयस्य अधिग्रहणस्य च क्षेत्रेषु महत्त्वपूर्णां भूमिकां निर्वहति, येन कम्पनीनां सीमापारविकासं प्राप्तुं साहाय्यं भवति

सार्वजनिकप्रस्तावस्य वित्तीयप्रबन्धनस्य च क्षेत्रेषु विदेशीयाः सम्पत्तिप्रबन्धनसंस्थाः अपि स्थानीयकरणरणनीतयः सक्रियरूपेण आलिंगयन्ति । ब्लैक रॉक् इत्यनेन चीनदेशे पूर्णतया विदेशीयस्वामित्वयुक्ताः सार्वजनिकइक्विटी तथा संयुक्त उद्यमवित्तीयप्रबन्धनकम्पनयः स्थापिताः, निवेशकान् विविधविकल्पान् प्रदातुं उत्पादनिर्माणसेवाप्रतिमानयोः नवीनतां निरन्तरं कुर्वन् अस्ति न्यूबर्गर बर्मनस्य हरितबन्धकोषः अन्तर्राष्ट्रीयमानकस्य हरितवित्तसंकल्पनां मूर्तरूपं ददाति तथा च चीनस्य हरितविकाससंकल्पनायाः विदेशीयनिवेशसंस्थानां समर्थनं प्रदर्शयति। निवेशकानां कृते अधिकं स्थायित्वं स्थिरं च प्रतिफलं प्रदातुं चीनीयबाजारे पेन्शननिवेशेषु अन्यपक्षेषु च वैश्विकअनुभवं प्रवर्तयितुं निष्ठा स्वस्य दीर्घकालीनतायाः वैश्विकदृष्टेः च उपरि निर्भरं भवति।

स्थानीयकरणरणनीतिः चीनीयविपण्ये विदेशीयवित्तपोषितसंस्थानां मूलविकासरणनीतिः अस्ति । blackrock china इत्यनेन प्रतिभाभर्तौ प्रशिक्षणं च सर्वदा महत् महत्त्वं दत्तम्, सक्रियरूपेण स्थानीयप्रतिभान् दलेन सम्मिलितुं आकर्षयति, स्थानीयव्यावसायिकक्षमतानां अन्वेषणानाञ्च निर्माणं च कृतम् अस्ति फिडेलिटी इत्यनेन २०११ तमे वर्षे स्थानीयनिवेशसंशोधनदलस्य नियुक्तिः आरब्धा ।वर्षेभ्यः सञ्चयस्य अनन्तरं अन्ततः पूर्णतया विदेशीयस्वामित्वयुक्तं सार्वजनिकनिधिअनुज्ञापत्रं प्राप्य चीनीयबाजारेण सह गहनसम्बन्धः स्थापितः प्रारम्भिकस्थानीयवित्तीयसंस्थारूपेण सिटीग्रुप् चाइना इत्यस्य उद्देश्यं बहुराष्ट्रीयव्यापाराणां सेवां कर्तुं स्थानीयकम्पनीनां विदेशेषु विस्तारे सहायतां कर्तुं च सदैव लक्ष्यं कृतम् अस्ति, तथा च सटीकसेवानां रणनीतिकविन्यासस्य च माध्यमेन निरन्तरं स्थिरं च विकासं प्राप्तम्।

नित्यं परिवर्तमानस्य चीनीयविपण्यस्य सम्मुखे विदेशीयवित्तपोषितसंस्थाः अपि व्यापारसमायोजने विविधाः रणनीतयः दर्शितवन्तः। मानक चार्टर्ड सिक्योरिटीज (चीन) स्थिर-आय-व्यापारक्षेत्रे केन्द्रीभूय स्वस्य लाभस्य लाभं गृहीत्वा अद्वितीय-प्रतिस्पर्धायाः निर्माणं करिष्यति। सिटीग्रुप् चीनदेशः अधिकसटीकसेवाः विपण्यं प्रदातुं निगमीय-संस्थागतवित्तयोः विषये केन्द्रितः अस्ति । फिडेलिटी पेन्शननिवेशं दीर्घकालीनमुख्यविकासदिशारूपेण अपि मन्यते, पेन्शनउत्पादानाम् निर्गमनाय योग्यतां प्राप्तुं सक्रियरूपेण प्रयतते, चीनीयनिवेशकानां कृते पेन्शननिवेशसमाधानं च निर्माति

एते परिवर्तनानि चीनीयविपण्ये विदेशवित्तपोषितसंस्थानां गहनसमझं अनुकूलनं च प्रतिबिम्बयन्ति। न केवलं ते अवसरान् दृष्टवन्तः, अपितु ते सक्रियरूपेण उत्तरदायित्वं स्वीकृतवन्तः, चीनीयविपण्यस्य विकासे च योगदानं दत्तवन्तः ।