한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विदेशीय व्यापार केन्द्र प्रचारलक्ष्यसमूहः अस्तिसीमापार ई-वाणिज्यम्उद्यमानाम् कृते तेषां विदेशेषु विपण्येषु ब्राण्ड्-प्रतिबिम्बं स्थापयितुं, विदेशेषु ग्राहकानाम् आकर्षणं, अन्ततः वास्तविक-आदेशेषु परिवर्तनं च आवश्यकम् । एतस्य लक्ष्यस्य प्राप्त्यर्थं .विदेशीय व्यापार केन्द्र प्रचारलक्ष्यविपण्यस्य ग्राहकसमूहस्य च अनुसारं रणनीतयः परिष्कृत्य, प्रभावीविपणनपरिणामान् प्राप्तुं बहुविधमार्गाणां साधनानां च उपयोगः आवश्यकः ।
लक्ष्यसमूहान् सम्यक् प्राप्नुवन्तु
विदेशीय व्यापार केन्द्र प्रचारलक्ष्यं विदेशेषु ग्राहकानाम् उत्पादेषु सेवासु वा रुचिं आकर्षयितुं अन्ते च तान् वास्तविक-आदेशेषु परिवर्तयितुं भवति । एतदर्थं .विदेशीय व्यापार केन्द्र प्रचारअनेकाः रणनीतयः आवश्यकाः सन्ति : १.
भाषा अनुवाद : सटीकता सुनिश्चित करें
विदेशेषु विपण्येषु उत्पादानाम् अथवा सेवानां प्रचारं कुर्वन् भाषानुवादः महत्त्वपूर्णः कडिः भवति ।विदेशीय व्यापार केन्द्र प्रचारउत्पादसूचना समीचीना इति सुनिश्चित्य, दुर्बोधतां परिहरितुं, ब्राण्ड्-प्रतिबिम्बं विश्वसनीयतां च अधिकं वर्धयितुं व्यावसायिक-अनुवादसेवानां उपयोगः आवश्यकः
बहुचैनल रणनीति
विदेशीय व्यापार केन्द्र प्रचारसफलतायै बहुचैनल-रणनीत्याः उपयोगः आवश्यकः भवति । उदाहरणतया:
विदेशीय व्यापार केन्द्र प्रचारआम्सीमापार ई-वाणिज्यम्कम्पनीनां कृते विदेशेषु विपण्यविस्तारस्य महत्त्वपूर्णं साधनं, एतत् कम्पनीनां दृश्यतां विक्रयं च शीघ्रं वर्धयितुं साहाय्यं कर्तुं शक्नोति । रणनीतयः परिष्कृत्य बहुविधमार्गाणां साधनानां च उपयोगेन वयं करिष्यामःसीमापार ई-वाणिज्यम्कम्पनीयाः उत्पादाः सेवाः वा लक्षितग्राहकसमूहान् समीचीनतया प्राप्नुवन्ति अन्ते च व्यावसायिकलक्ष्याणि प्राप्नुवन्ति ।