한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२००९ तमे वर्षे झाङ्ग होङ्गमिन् इत्यनेन सीसीटीवी इत्यस्य सर्वोच्चसम्मानं "गोल्डन् माइक्रोफोन्" इति पुरस्कारः प्राप्तः । मञ्चे स्थित्वा अतीतं पश्यन् सः भावपूर्णः आसीत् । एषः पुरस्कारः न केवलं तस्य करियरस्य सर्वोच्चप्रशंसः, अपितु विगत २५ वर्षेषु तस्य दृढतायाः प्रतिपादनम् अपि अस्ति । सः स्वकर्मणां उपयोगेन "गम्भीरता" "समर्पण" च अभवत्, उद्योगे च आख्यायिका अभवत् ।
तथापि झाङ्ग होङ्गमिन् इत्यस्य प्रेमजीवनं सर्वदा रहस्यं एव आसीत् । बहिः जगतः भिन्नाः मताः सन्ति । एतेषां अनुमानानाम् सम्मुखे झाङ्ग होङ्गमिन् सर्वदा मौनम् एव अस्ति । २०१० तमे वर्षे दुर्लभे व्यक्तिगतसाक्षात्कारे एव झाङ्ग होङ्गमिन् विवाहं न कृतवान् इति कारणं प्रकाशितवान् । सः स्वीकृतवान् यत् यदा सः युवा आसीत् तदा सः स्वस्य सर्वान् ऊर्जां स्वस्य कार्यक्षेत्राय समर्पयति स्म, तस्य सम्बन्धेन तस्य कार्ये प्रभावः भविष्यति इति चिन्ता च आसीत्, अतः सः विवाहं न कर्तुं चितवान् अस्य विकल्पस्य पृष्ठतः तस्य अत्यन्तं प्रेम, स्वस्य करियरस्य उत्तरदायित्वस्य भावः च अस्ति । सः मन्यते यत् यतः सः सर्वात्मना सम्बन्धे समर्पयितुं न शक्नोति, अतः एकलः भवितुं परदायित्वस्य चिह्नम् अस्ति ।
तथापि एषः विकल्पः व्ययरहितः न आगच्छति । चीनीयनववर्षे यदा कदापि गृहं गच्छति तदा तदा झाङ्ग होङ्गमिन् मातापितृभिः पृष्टे सदा किञ्चित् अपराधबोधं अनुभवति । यथा यथा सः वृद्धः अभवत् तथा तथा झाङ्ग होङ्गमिन् अपि डुलति स्म । यदा सः ४० वर्षीयः आसीत् तदा एकः महिला तस्य जीवने प्रवेशं कृतवती । तौ बहु सम्यक् मिलित्वा परिवारस्य आरम्भे आशां पश्यतः इव । परन्तु यदा कार्यस्य प्रेमस्य च विग्रहः अभवत् तदा अपि झाङ्ग होङ्गमिन् करियरं चयनं कृतवान् । अयं सम्बन्धः अन्ते समस्यारहितः समाप्तः, येन तस्य एकलत्वस्य दृढनिश्चयः अधिकं सुदृढः अभवत् ।
सेवानिवृत्तिजीवनम् : जीवने अन्यप्रकारस्य विजेता
२०१४ तमे वर्षे ५३ वर्षीयः झाङ्ग होङ्गमिन् "सिन्वेन् लिआन्बो" इत्यस्य मञ्चात् विदां कृतवान्, तस्य तेजस्वी आतिथ्यवृत्तेः सफलसमाप्तिम् अकरोत् । बहवः जनाः जिज्ञासुः सन्ति, किं झाङ्ग होङ्गमिन् निवृत्तेः अनन्तरं एकान्ततां अनुभविष्यति वा? सत्यं आश्चर्यजनकम् अस्ति। निवृत्तेः अनन्तरं झाङ्ग होङ्गमिन् यथा बाह्यजगत् कल्पितं तथा एकाकी नासीत् । प्रत्युत तस्य जीवनं वर्णात्मकं, जीवनशक्तिपूर्णं च अस्ति । सः स्वकार्य्ये यत् अनुरागं स्थापयति स्म तत् जीवनस्य सर्वेषु पक्षेषु स्थानान्तरितवान् । प्रथमं झाङ्ग होङ्गमिन् उद्यानकार्यस्य प्रेम्णि अभवत् । सः गृहे विविधानि पुष्पाणि वनस्पतयः च रोपितवान्, अनेकानि अलङ्कारिकमत्स्यानि अपि पालितवान् । प्रतिदिनं प्रातःकाले सः एतेषां "हरितमित्राणां" सम्यक् पालनं करोति । द्वितीयं, झाङ्ग होङ्ग्मिन् सामुदायिकक्रियाकलापयोः सक्रियरूपेण भागं गृह्णाति । सः समुदाये ताईची-वर्गे सम्मिलितः अभवत्, प्रतिदिनं प्रातःकाले समुदायस्य चतुष्कोणे दृश्यते । शनैः शनैः सः वर्गनृत्यगुरुणां कृते "राज्ञी" डीजे अभवत्, सङ्गीतस्य चयनस्य उत्तरदायी । अनेन सः निवृत्तिजीवनस्य आनन्दं अनुभवति स्म । अत्यन्तं आश्चर्यं यत् अयं "वृद्धः दुष्टः बालकः" अपि लघु-वीडियो-निर्माणं आरब्धवान् । भ्रातुः प्रोत्साहितः झाङ्ग होङ्गमिन् स्वस्य दैनन्दिनजीवनस्य साझेदारी कर्तुं व्यक्तिगतं खातं उद्घाटितवान् । पाकशालायां पाककलातः आरभ्य प्रातःकाले व्यायामपर्यन्तं, पठन-अनुभवात् आरभ्य यात्रा-अनुभवपर्यन्तं, तस्य भिडियासु समृद्धा विविधा च सामग्रीः अस्ति । यद्यपि तस्य बहवः प्रशंसकाः नास्ति तथापि सः तस्य आनन्दं लभते। २०२३ तमे वर्षे ग्रीष्मर्तौ विदेशीयमार्गे एकान्ते आइसक्रीमभक्षणस्य झाङ्ग होङ्गमिन् इत्यस्य छायाचित्रेण उष्णविमर्शः उत्पन्नः । केचन जनाः मन्यन्ते यत् एतेन तस्य उत्तरवर्षेषु एकान्तता प्रकाशिता भवति, परन्तु यदि भवान् सम्यक् पश्यति तर्हि किम् एषा स्वतन्त्रा निश्चिन्तजीवनशैली नास्ति?
अन्तिमम् उत्तरं सर्वेषां आन्तरिकपरिचये एव निहितम् अस्ति। सः स्वकर्मणां उपयोगेन "गम्भीरता" "समर्पण" च अभवत्, उद्योगे च आख्यायिका अभवत् ।