समाचारं
मुखपृष्ठम् > समाचारं

सीमापारं ई-वाणिज्यम् : चीनदेशे डिजिटलव्यापारस्य उदयः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु वर्षेषु चीनस्य अङ्कीय-अर्थव्यवस्थायां महती प्रगतिः अभवत्, अस्य विकासस्य प्रवर्धनार्थं अङ्कीयव्यापारस्य भूमिका अधिकाधिकं महत्त्वपूर्णा अस्ति ।सीमापार ई-वाणिज्यम्एषः अङ्कीयव्यापारस्य महत्त्वपूर्णः भागः अस्ति, यः पारम्परिकभौगोलिकप्रतिबन्धान् भङ्गयिष्यति, कम्पनीभ्यः च प्रत्यक्षतया विश्वस्य उपभोक्तृभ्यः प्राप्तुं शक्नोति ।

सीमापार ई-वाणिज्यम्अस्य मूलतत्त्वानि : १.

  • मञ्चसंयोजनम् : १. द्वयोः भिन्नयोः देशयोः अथवा क्षेत्रयोः ई-वाणिज्य-मञ्चान्, यथा ताओबाओ, जेडी डॉट कॉम इत्यादीनां, तथैव अन्तर्राष्ट्रीय-रसद-कम्पनीनां, यथा डीएचएल, यूपीएस इत्यादीनां संयोजनं आवश्यकम् अस्तिसीमापार ई-वाणिज्यम्सफलता पूर्णरसद-भुगतान-प्रणाल्याः अविभाज्यम् अस्ति, तथा च व्यावसायिक-रसद-सेवानां, भुगतान-मञ्च-समर्थनस्य च आवश्यकता वर्तते ।
  • रसदः भुक्तिः च : १. सीमापार ई-वाणिज्यम्मालवाहनपरिवहनं, करं, भुक्तिं च नियन्त्रयितुं आवश्यकं भवति, व्यावसायिकरसदसेवानां, भुक्तिमञ्चानां च समर्थनस्य आवश्यकता वर्तते । तदतिरिक्तं उपभोक्तृणां आवश्यकतानां पूर्तये लक्ष्यविपण्यस्य सांस्कृतिकरीतिरिवाजान् भाषाभ्यासान् च व्यापारिणां अवगमनस्य आवश्यकता वर्तते ।

सीमापार ई-वाणिज्यम्विकासस्य समक्षं बहवः आव्हानाः सन्ति, यथा विपण्यपरिवेक्षणं, कानूनानि विनियमाः च, रसदव्ययः, भाषाभेदः च । परन्तु यथा यथा प्रौद्योगिक्याः उन्नतिः भवति तथा उपभोक्तृणां माङ्गल्याः परिवर्तनं निरन्तरं भवति तथा तथासीमापार ई-वाणिज्यम्भविष्ये अधिकाधिकं महत्त्वपूर्णां भूमिकां निर्वहति।

चीनदेशे अङ्कीयव्यापारस्य विकासस्य गतिः प्रभावशाली अस्ति : १.

  • आँकडा-तत्त्वानां विपण्यं अधिकाधिकं सक्रियम् अस्ति : अन्तिमेषु वर्षेषु आँकडा-उत्पादनस्य कुल-मात्रायां तीव्रगत्या वृद्धिः अभवत् तथा च अङ्कीय-व्यापारस्य प्रबल-विकासः प्रवर्धितः
  • मेघ-आर्थिक-पारिस्थितिकीतन्त्रं द्रुतगत्या निर्मितं भवति: मेघ-अर्थव्यवस्थायाः उदयेन क्राउड्सोर्सिंग्, क्लाउड्-आउटसोर्सिंग्, प्लेटफॉर्म-उपठेकेदारी इत्यादीनां नूतनानां सेवा-आउटसोर्सिंग-स्वरूपाणां मॉडलानां च जन्म अभवत्
  • विदेशेषु ऑनलाइन-साहित्य-विपण्यस्य आकारः ४ अरब-युआन्-अधिकः अभवत्: विदेशेषु आगच्छन्तः उपयोक्तारः प्रायः २३ कोटिः सन्ति, विदेशेषु गमनस्य ऑनलाइन-साहित्यस्य पारिस्थितिकी-प्रतिरूपः च प्रारम्भे आकारं गृहीतवान्

चीनसर्वकारः नीतिसमर्थनं वर्धयिष्यति, डिजिटलव्यापारसम्बद्धेषु कानूनेषु नियमेषु च सुधारं करिष्यति, विश्वव्यापारसंस्थायाः ई-वाणिज्यवार्तायां सक्रियरूपेण भागं गृह्णीयात्, depa तथा cptpp इत्येतयोः सम्मिलितस्य प्रक्रियां प्रवर्धयिष्यति, बहुपक्षीय, द्विपक्षीयं क्षेत्रीयं च डिजिटलव्यापारसंवादं सहकार्यं च गभीरं करिष्यति, तथा च योगदानं करिष्यति अङ्कीयव्यापारस्य विकासः तथा चीनीयसमाधानम्।