한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
पार-नगरीय-अचल-सम्पत्त्याः अवसराः, आव्हानानि च
"नवस्य कृते पुरातनम्" नीतिः निःसंदेहं नगरीय-अचल-सम्पत्त्याः कृते नूतना दिशा अस्ति, सा पारम्परिकं गृहक्रयण-प्रतिरूपं भङ्गयति, द्वितीय-हस्त-आवास-विपण्यं च विमोचयति, प्रभावीरूपेण प्रतिस्थापन-चक्रं लघु करोति, प्रतिस्थापन-दबावं न्यूनीकरोति, प्रतिस्थापन-व्ययस्य न्यूनीकरणं च करोति, नूतनं प्रदाति नूतनगृहविपण्यस्य अवसराः।
पार-नगरीय-अचल-सम्पत्त्याः एतत् नवीनं प्रतिरूपं न केवलं वुक्सी-नगरस्य स्थानीय-विपण्यस्य कृते एकः उपक्रमः अस्ति, अपितु नगर-विकासस्य सामाजिक-प्रगतेः च महत्त्वपूर्णां दिशां अपि प्रतिनिधियति |. भौगोलिकप्रतिबन्धान् भङ्गयति, नगरीयसंसाधनानाम् प्रवाहं एकीकरणं च प्रवर्धयति, युवानां कृते अधिकविकल्पान् अवसरान् च आनयति ।
नीति नवीनता तथा बाजार प्रतिक्रिया
वुक्सी इत्यस्य “पुराण-नव” इति कार्यक्रमेन न केवलं द्वितीयहस्तस्य आवासविपण्यस्य क्रियाकलापस्य प्रचारः कृतः, अपितु केषाञ्चन नूतनानां गृहस्वामित्वप्रतिमानानाम् उद्भवः अपि अभवत् हुइशान्-मण्डले दहुआ जिन्क्सिउ किआन्चेङ्ग-परियोजनायाः "पुराण-नवीन"-क्रियाकलापेन उत्तमं परिणामं प्राप्तम्, एकस्मिन् मासे सर्वोत्तम-विक्रय-सूचौ द्वितीयस्थानं प्राप्तम्, तथा च शीघ्रमेव बहवः क्रेतारः आकर्षिताः लाओपान् वाङ्गशान्युए इत्यस्य व्यापारस्य परिमाणम् अपि निरन्तरं वर्धमानं वर्तते, येन अस्याः नीतेः प्रभावशीलता दर्शिता अस्ति ।
भविष्यस्य दृष्टिकोणः : नवीनगृहविपण्यस्य विकासदिशा
नूतनगृहविपण्ये मन्दता प्रमुखा आव्हानं वर्तते। परन्तु वुक्सी इत्यस्य “पुराण-नव” इति कार्यक्रमेन नूतन-आवास-विपण्ये नूतना आशा आगतवती अस्ति । नीतीनां प्रचारेन, विपण्यां परिवर्तनेन च "पुराण-नव"-प्रतिरूपस्य अधिकं प्रचारः प्रयुक्तः च भविष्यति, नूतन-आवास-विपण्ये नूतन-जीवनं च आनयिष्यति इति विश्वासः अस्ति
अभिनवसंरचना : रूढिभङ्गं कृत्वा नवीनदृष्टिकोणं दातुं
wuxi इत्यस्य “पुराण-नवस्य” कार्यक्रमः न केवलं wuxi इत्यस्य स्थानीय-विपण्यस्य कृते अभिनव-मापः अस्ति, अपितु नगर-विकासस्य दिशां अपि प्रतिनिधियति तथा च नूतन-आवास-विपण्यस्य भविष्य-विकास-प्रवृत्तेः सूचकः अस्ति इयं नीतिः यद्यपि द्वितीयहस्तस्य आवासविपण्यस्य क्रियाकलापं प्रवर्धयति तथापि नूतनगृहविपण्ये नूतनान् अवसरान् आव्हानान् च आनयति, नूतनगृहविपण्यस्य विकासाय नूतनान् विचारान् दिशां च प्रदाति
मुख्यबिन्दवः : १.
अन्ततः, wuxi इत्यस्य “पुराण-नवस्य” कार्यक्रमः नगरीय-अचल-सम्पत्त्याः कृते नूतनः मानकः नूतनः च प्रतिरूपः भविष्यति ।