समाचारं
मुखपृष्ठम् > समाचारं

प्रौद्योगिक्याः द्विधारी खड्गः : टेस्ला इत्यस्य नवीनता यथार्थता च

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यातायातप्रकाशाः, लेनरेखाः, एते नियमाः परित्यक्ताः सन्ति, येन वाहनचालनं सरलं कुशलं च कर्तुं दत्तांशः, एल्गोरिदम् च त्यज्यते । चालकरहित-टैक्सी-मानवरूप-रोबोट्-क्षेत्रे बुद्धिमान्-यात्रायाः साक्षात्कारः, तया च विशाल-ऊर्जा-पारिस्थितिकीतन्त्रस्य निर्माणं कर्तुं टेस्ला-संस्थायाः स्पष्टं लक्ष्यम् अस्ति एषा "एप्पल्-शैल्या" दृष्टिः असंख्यं ध्यानं आकर्षितवती, विविधाः चर्चाः च प्रेरिताः सन्ति ।

केचन जनाः गमनस्य चिन्ताम् अनुभवन्ति, अन्ये तु एतत् केवलं अवधारणात्मकं बुदबुदां मन्यन्ते यत् अन्ते वास्तविकविपणेन परीक्षितं भविष्यति । अस्मिन् काले घरेलुप्रौद्योगिकीकम्पनयः अपि वक्तुं आरब्धवन्तः, नूतनानां क्षेत्राणां अन्वेषणं च आरब्धवन्तः । blockchain, metaverse, chatgpt, प्रत्येकस्य नूतनस्य प्रौद्योगिक्याः उद्भवेन जनानां प्रौद्योगिकीविकासस्य भविष्यस्य च विषये चिन्तनं प्रेरितम् अस्ति।

परन्तु प्रौद्योगिक्याः भविष्यं सरलउत्तराणां दूरम् अस्ति। यथा carrot run इत्यस्मिन् प्रारम्भिकः "सुविधा" यथार्थस्य सीमाभिः भग्नः भवति । तथैव टेस्ला-संस्थायाः असंख्य-उत्थान-अवस्थाः अभवन्, अन्ततः स्वकीयां दिशां प्राप्तवती । अवधारणातः यथार्थं प्रति गतं, अन्ते च "अत्यन्तं बहुमूल्यं" कारकम्पनी अभवत् अस्य पृष्ठतः मस्कस्य प्रौद्योगिक्यां दृढता, दृढता च, तथैव भविष्यस्य विकासस्य विपण्यस्य मान्यता च अस्ति

तथापि अस्य पृष्ठतः यत् वास्तविकता वर्तते तत् अद्यापि चिन्तनप्रदम् अस्ति । प्रौद्योगिक्याः तीव्रविकासेन, विपण्यप्रतिस्पर्धायाः च कारणेन जनाः अवगताः यत् प्रौद्योगिक्याः अनुप्रयोगः केवलं "उत्तमः" "दुष्टः" वा न भवति, अपितु संतुलनस्य अनुकूलनस्य च आवश्यकता वर्तते