समाचारं
मुखपृष्ठम् > समाचारं

स्वप्नक्रीडाङ्गणम् : भारतीयफुटबॉलस्य आख्यायिकाः आव्हानानि च

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९८० तमे दशके भारते नेहरूकपस्य आतिथ्यं कृतम्, अर्जेन्टिना-दलम् अपि भागं गृहीतवान्, परन्तु अन्ते उत्साहः अस्थायिरूपेण आसीत् । समयः परिवर्तितः, नूतनाः शक्तयः च उद्भूताः, विदेशेषु प्रेक्षकाणां मध्ये प्रीमियरलीगस्य द्वितीयं स्थानं भारतीयपदकक्रीडायाः कठिनतया नियन्त्रितम् अस्ति, तस्य विशालः प्रशंसकवर्गः च विश्वे गर्जति विश्वकप-क्रीडायां अर्जेन्टिना-देशस्य विजयेन भारतीय-प्रशंसकाः उत्साहिताः अभवन्, यथा ते स्वस्य कार्निवलस्य अनुभवं कुर्वन्ति ।

परन्तु भारतीयपदकक्रीडायाः विकासाय अद्यापि बहवः आव्हानाः सन्ति । जनसंख्या विशाला अस्ति, परन्तु फुटबॉलस्य विकासस्य प्रचारः कठिनः अस्ति । मुख्यधारासंस्कृतिः अद्यापि क्रिकेट्-हॉकी-क्रीडायाः प्रति झुकति, भारतीयजीवनस्य गतिः च एतेषां क्रीडाणां परम्पराणां प्रति अधिकं उन्मुखः अस्ति ।

अद्यापि भारतीयफुटबॉलसङ्घः आशावान् एव अस्ति । ते इण्डियनसुपरलीग्-क्रीडायां निवेशं निरन्तरं कुर्वन्ति, फुटबॉल-क्रीडां नूतन-उच्चतां प्राप्तुं प्रयत्नरूपेण फीफा-प्रतियोगितानां आतिथ्यं कर्तुं सक्रियरूपेण आवेदनं कुर्वन्ति । परन्तु ते "उच्चनिवेशस्य न्यूननिर्गमस्य च जाले" न पतन्तु इति अपि सम्यक् चिन्तयन्ति । ते चीनीयसुपरलीगस्य अनुभवात् शिक्षित्वा अधिकं स्थिरं विकासमार्गं अन्विषन् ।

भारतीयपदकक्रीडायाः भविष्यम् अनन्तसंभावनाभिः परिपूर्णम् अस्ति । प्रशंसकानां गर्जनं वा, मैदानस्य स्वेदः वा, भारतीयपदकक्रीडायाः कृते प्रत्येकं पदं राष्ट्रस्य स्वप्नस्य भारं वहति।