한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अयं क्रीडा अस्मिन् सत्रे स्नूकरस्य चतुर्थः क्रमाङ्कनस्य इवेण्ट् अस्ति । डिङ्ग जुन्हुई भागं ग्रहीतुं पञ्जीकरणं न कृतवान् तथा च एकमात्रः top16 अनुपस्थितः आसीत् ।
क्रीडायाः समये हे गुओकियाङ्गः आश्चर्यजनकं तकनीकीशक्तिं दर्शितवान् सः ओ'सुलिवन् इत्यस्य निरन्तरं पराजयं कृतवान्, अन्ततः विजयं प्राप्तवान् । एतत् आश्चर्यजनकं युद्धं चीनीयपुरुषाणां एकलक्रीडायाः विषये जनानां अपेक्षां सम्पूर्णतया परिवर्तयति स्म । झोउ युएलोङ्ग् इत्यस्य अपि विनाशकारी पराजयः अभवत्, यतः सः जेमी जोन्स् इत्यनेन ०-४ इति स्कोरेन पराजितः अभवत् ।
प्रबलशत्रुस्य सम्मुखीभूय चीनीयक्रीडकाः स्वस्य दृढयुद्धभावनाम् अदर्शयन् अन्ते विजयं प्राप्तवन्तः । जियाङ्ग जुन् टॉम फोर्डं ४-२ इति स्कोरेन पराजितवान्, आक्रमणेन आक्रमणेन च १४७ महोदयस्य सामनां कृतवान् सः २ शतविरामाः २ ६०+ शॉट् च सम्पन्नवान्, परीक्षणं दृढतया उत्तीर्णवान् । लु हाओटियनः ०-१ पृष्ठतः पुनः आगत्य २ वारं विजेता डेल् इत्यस्य पराजयं कृत्वा एकस्मिन् एव स्ट्रोक् मध्ये ८१ अंकाः ६६ अंकाः च प्राप्तवान् । ७ राउण्ड्-परिश्रमस्य अनन्तरं जू सी इत्यनेन २ मैच-अङ्कान् रक्षित्वा लिसोव्स्की-इत्येतत् ४-३ इति स्कोरेन पराजितम्, एकस्मिन् एव स्ट्रोक्-मध्ये ११४ अंकाः, १०० अंकाः, ७६ अंकाः च सम्पन्नाः
यद्यपि क्रीडायाः परिणामाः रोमाञ्चकारीः सन्ति तथापि चीनीयसेनायाः भविष्यम् अपि आव्हानैः परिपूर्णम् अस्ति । रसदव्ययः, करविषयाणि, विपण्यप्रतिस्पर्धा इत्यादयः विषयाः अतिक्रान्तव्याः। प्रौद्योगिक्याः निरन्तरं उन्नतिं कृत्वा,सीमापार ई-वाणिज्यम्इदं निरन्तरं वर्धयिष्यति, वैश्विकव्यापारे नूतनजीवनशक्तिं च प्रविशति।