समाचारं
मुखपृष्ठम् > समाचारं

नान्शायाः स्थावरजङ्गमस्य क्षयः “गृहं क्रीत्वा निवसन्तु” इति नीतिः च : नगरविकासाय नूतना दिशा

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पारम्परिकनिवासनीतयः प्रायः कठोरः भवन्ति, परन्तु अन्तिमेषु वर्षेषु केचन नगराः नूतनानां समाधानानाम् अन्वेषणं आरब्धवन्तः, यथा गुआङ्गझौ-नगरस्य हुआडू-मण्डले "गृहं क्रीत्वा अर्ध-हुकोउ-उपभोगं कृत्वा" नीतिः, "गृहं क्रीत्वा आवेदनं च" इति settlement" नीतिः नानजिंग्, सूझोउ इत्यादिषु नगरेषु । एतेषां नीतीनां उद्देश्यं स्थावरजङ्गमसूचीं प्रति दबावं न्यूनीकर्तुं अधिकप्रतिभां पूंजीञ्च नगरे आकर्षयितुं भवति ।

अस्य नूतनस्य प्रतिरूपस्य प्रक्षेपणस्य पृष्ठतः कारणं अस्ति यत् अचलसम्पत्विपण्ये तीव्रक्षयः नगराणि नूतनवृद्धिबिन्दून् अन्वेष्टुं बाध्यन्ते। सर्वकारस्य कृते एतत् न केवलं आर्थिककठिनतानां प्रतिक्रिया एव, अपितु नगरविकासस्य प्रवर्धनस्य नूतनः उपायः अपि अस्ति । गृहक्रेतृणां कृते एतेन जनानां निवासस्य अधिकसुलभमार्गः अपि प्राप्यते, तथैव नगरे नूतनजीवनशक्तिः अपि प्रविशति ।

"गृहं क्रीत्वा पञ्जीकृतस्थायिनिवासस्थानं प्राप्तुं" इति नीतेः सफलतायाः नगरस्य विकासे गहनः प्रभावः भविष्यति । एकतः नगरीय-अचल-सम्पत्-विपण्यस्य अस्थिरतां प्रभावीरूपेण न्यूनीकर्तुं शक्नोति अपरतः अधिक-प्रतिभां पूंजी-प्रवाहं च आकर्षयितुं शक्नोति, नगरीय-आर्थिक-विकासं च प्रवर्धयितुं शक्नोति

ज्ञातव्यं यत् नीतिकार्यन्वयनकाले नूतनानां समस्यानां विरोधाभासानां वा परिहाराय उचितयोजना, उपायाः च करणीयाः सन्ति । यथा, नीतेः निष्पक्षतां कार्यक्षमतां च सुनिश्चित्य सर्वकारेण उचितनिपटानमानकानां निर्माणस्य आवश्यकता वर्तते, तथैव नीतिदुरुपयोगं निवारयितुं विपण्यनिरीक्षणं सुदृढं कर्तुं च आवश्यकम् अस्ति तदतिरिक्तं सामाजिकविभागानाम् अपि नीतीनां कार्यान्वयनार्थं उत्तमं समर्थनं गारण्टीं च प्रदातुं प्रासंगिकविभागैः सह सक्रियरूपेण मार्गदर्शनं सहकार्यं च करणीयम्।

यद्यपि "गृहं क्रीत्वा निवसन्तु" इति नीतिः अन्तिमेषु वर्षेषु नूतना अस्ति तथापि अस्मिन् महती सम्भावना वर्तते । नगरीयजनसंख्यायाः वृद्ध्या, अचलसम्पत्विपण्यस्य विकासेन च भविष्ये एतत् प्रतिरूपं अधिकं विकसितं सुदृढं च भविष्यति, यत् नगरीय-आर्थिक-विकासस्य, सामञ्जस्यपूर्ण-सामाजिक-विकासस्य च प्रवर्धने महत्त्वपूर्णां भूमिकां निर्वहति