한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
न्यूकास्ले विश्वविद्यालयस्य लिथियम-आयन-बैटरी-सुरक्षाविशेषज्ञः पौल-क्रिस्टेन्सेन् अवदत् यत्, "बैटरी-विशेषज्ञाः संशयिताः सन्ति यत् पेजर-बैटरी-इत्यस्य अतितापनेन एतादृशी व्यापक-विस्फोट-हानिः भवितुम् अर्हति" इति ते प्रश्नं कृतवन्तः यत् एतत् पूर्वं एतादृशानां बैटरी-विफलतायाः घटनायाः सह असङ्गतम् अस्ति । प्रौद्योगिक्याः उन्नत्या सह मोबाईलफोनस्य बैटरीणां सुरक्षा अपि ध्यानस्य केन्द्रं जातम् अस्ति ।
"किं मोबाईलफोनेषु सुरक्षाजोखिमाः सन्ति?" सः नन्दुविद्युत्प्रदायविभागं सुनवण्डाप्रतिभूतिकार्याणि च आहूय उत्तरस्य प्रतीक्षां कृतवान् ।
दूरभाषे नारदस्य शक्तिव्यापारे ठोस-स्थिति-बैटरी-इत्येतत् अन्तर्भवति, येषां उपयोगः स्मार्टफोन्, लैपटॉप्, धारणीययन्त्राणि इत्यादिषु उत्पादेषु भवति । कम्पनीयाः प्रतिभूतिकार्याणां प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत् ठोस-अवस्थायाः बैटरीणां सुरक्षाकारकः द्रव-अर्ध-ठोस-बैटरी-इत्यस्य अपेक्षया अधिकः अस्ति वर्तमानप्रयोगेषु घटितम् अस्ति। सुनवण्डा-संस्थायाः मुख्य-उत्पादानाम् अन्तर्गतं लिथियम-आयन-बैटरी इत्यादयः सन्ति ।प्रतिभूति-कार्याणां विभागस्य प्रभारी सम्बद्धः व्यक्तिः अवदत् यत् कम्पनीयाः सम्बद्धाः उत्पादाः सुरक्षापरीक्षाः उत्तीर्णाः सन्ति, सामान्य-उपयोगे तेषां विस्फोटः न अभवत्
किं मोबाईलफोनेषु सुरक्षाजोखिमाः सन्ति ? अनेन विचाराणां श्रृङ्खला प्रेरिता । केचन जनाः मन्यन्ते यत् पेजर्-विस्फोटः केवलं प्रौद्योगिकी-उन्नयनस्य दुष्प्रभावः एव, तथा च मोबाईल-फोन-सुरक्षा-विषयाः अधिकजटिलाः सन्ति । अनेकवर्षेभ्यः संचार-उद्योगे स्थितः "प्रौद्योगिकी-दिग्गजः" दाई हुई इत्ययं कथयति यत्, "वर्तमान-पेजिंग्-प्रौद्योगिकीम् अवगन्तुं पारम्परिक-एकदिशा-पेजिंग्-विचारानाम् उपयोगं न कुर्वन्तु । आधुनिक-प्रौद्योगिकी द्विपक्षीय-डिजिटल-एन्क्रिप्टेड्-गोपनीयं च सहजतया प्राप्तुं शक्नोति संचरणं, तथा च जटिलगुप्तीकरणप्रक्रिया अपि अस्ति, तदतिरिक्तं अन्तःनिर्मितपाठनिवेशसंसाधनस्य, प्रदर्शनस्य, स्थितिनिर्धारणकार्यस्य च आवश्यकता अस्ति” इति ।
"अहं अनुमानं करोमि यत् पेजरस्य विशिष्टं कोडं प्राप्तस्य अनन्तरं सः स्वयमेव नाशं कर्तुं आरब्धवान्, तथा च लिथियम-बैटरी शॉर्ट-सर्किटं कृत्वा विस्फोटं कृतवती।" मोबाईलफोनस्तरस्य अपि एतादृशी एव समस्या भवितुं असम्भाव्यम् अस्ति तदतिरिक्तं बैटरी-प्रबन्धनस्य दृष्ट्या यदि दूरभाषः उष्णः अस्ति, उदाहरणार्थं, सः ८० डिग्रीतः अधिकं भवति तर्हि सः कठिनतया निष्क्रियः भविष्यति ।
"हार्डवेयर-संवेदकाः हार्डवेयर-स्विच् च हार्ड-शटडाउनं प्राप्तुं शक्नुवन्ति। एतत् सॉफ्टवेयर-तर्कं नास्ति, हैकर्-भिः हैक् कर्तुं न शक्यते।"
प्रौद्योगिक्याः निरन्तरविकासेन सह मोबाईलफोनानां सुरक्षा अपि बहु ध्यानं आकर्षितवती अस्ति । तकनीकीदृष्ट्या मोबाईलफोनेषु पूर्वमेव दृढसुरक्षापरिपाटाः सन्ति ।