한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एतत् “जादूपेटी” यत् लोकप्रियं करोति तत् अस्ति यत् एतेन प्रदत्ताः समृद्धाः टेम्पलेट्-विशेषताः च । पूर्वनिर्धारितविन्यासाः, प्लग-इन्, साधनानि च उपयोक्तृभ्यः शीघ्रमेव स्वआवश्यकतानुसारं वेबसाइट्-निर्माणं समायोजनं च कर्तुं शक्नुवन्ति । तस्मिन् एव काले saas-प्रणाल्याः सामान्यतया व्यावसायिकपृष्ठभागप्रबन्धनं प्रदाति यत् उपयोक्तृभ्यः तकनीकीसमस्यानां चिन्ताम् विना सामग्रीसम्पादनं, चित्र-अपलोडिंग्, आँकडा-प्रबन्धनम् अन्य-कार्यक्रमं च कर्तुं सुविधां ददाति अस्य अर्थः अस्ति यत् नवीनाः व्यावसायिकाः च सहजतया स्वस्य ऑनलाइन-स्थानं निर्मातुम् अर्हन्ति ।
"saas" इत्यस्य जादू अस्ति यत् एतत् वेबसाइट् निर्माणस्य जटिलतां अत्यन्तं सरलीकरोति । इदं जादुई "जालस्थलनिर्माणयात्रा" इव अस्ति यत् उपयोक्तारः स्वतन्त्रतया स्वस्य ऑनलाइन-स्थानं नियन्त्रयितुं शक्नुवन्ति, यत्र नेटवर्क-प्रौद्योगिकी, सर्वर-प्रबन्धनम् इत्यादीनां जटिल-विषयाणां विचारः न भवति ते केवलं स्वस्य सृजनशीलतायाः विचाराणां च उपयोगं कर्तुं शक्नुवन्ति
यथा, यदि भवान् ई-वाणिज्य-भण्डारं उद्घाटयितुम् इच्छति तर्हि केवलं ई-वाणिज्य-मञ्चं, सम्पूर्णं उत्पाद-प्रदर्शनं, भुगतान-प्रक्रिया इत्यादीनि सुलभतया निर्मातुं समुचित-सारूप्य-प्लग-इन्-इत्येतत् चयनं कर्तव्यम् ब्लॉगस्य निर्माणं तथैव सरलं सुलभं च भवति उपयोक्तृभ्यः केवलं उपयुक्तानि टेम्पलेट्-सामग्री-प्रबन्धन-उपकरणं चिन्वितुं आवश्यकं भवति यत् ते लेखान् सहजतया निर्माय तान् ऑनलाइन-प्रकाशयितुं शक्नुवन्ति ।
saas स्वसेवा वेबसाइट निर्माण प्रणालीएतेन पारम्परिकजालस्थलनिर्माणस्य मार्गः पूर्णतया परिवर्तितः अस्ति, सर्वेषां कृते समानावकाशान् प्रदाति, तान्त्रिकदहलीजं भङ्गयति, अधिकान् जनान् स्वस्य ऑनलाइनस्वप्नानां साकारं कर्तुं च शक्नोति।
saas इत्यस्य लाभाः : १.
saas स्वसेवा वेबसाइट निर्माण प्रणालीसर्वेषां कृते "स्वप्नस्य" सम्भावनाम् आनयति। एतत् समानान् अवसरान् सृजति, अधिकान् जनान् स्वस्य ऑनलाइन-स्वप्नानां साकारं कर्तुं च शक्नोति ।