समाचारं
मुखपृष्ठम् > समाचारं

लन्काङ्ग-मेकाङ्ग सहयोगः क्षेत्रीय आर्थिकवृद्धिं सततविकासं च प्रवर्तयति

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लङ्काङ्ग-मेकाङ्ग-सहकार-उपक्रमस्य जन्म २०१६ तमे वर्षे अभवत् ।मेकाङ्ग-नद्याः पार्श्वे स्थितानां षट्-देशानां मध्ये जलसंसाधनक्षेत्रे सहकार्यं आदानप्रदानं च प्रवर्तयितुं, जलसम्पदां पर्यावरणसुरक्षां च संयुक्तरूपेण निर्वाहयितुं, जलसंसाधनपरामर्शद्वारा जलप्रबन्धनदक्षतायां सुधारं कर्तुं, तथा विकासाय नूतनं गतिं आनयन्ति। लन्काङ्ग-मेकाङ्गदेशाः जलसंसाधनसहकार्यं सक्रियरूपेण प्रवर्धयन्ति स्म, तन्त्रनिर्माणात् परियोजनाकार्यन्वयनपर्यन्तं सहकार्यप्रक्रियाम् अग्रे धकेलन्ति स्म

अन्तिमेषु वर्षेषु लङ्काङ्ग-मेकाङ्ग-सहकारेण जलसम्पदां क्षेत्रे महत्त्वपूर्णाः उपलब्धयः प्राप्ताः । यथा, लाओस्-देशे चीनस्य साहाय्येन निर्मितं नाम एनजीओ-चतुष्टयं जलविद्युत्-स्थानक-परियोजना लङ्काङ्ग-मेकाङ्ग-सहकार्यस्य महत्त्वपूर्णं प्रतीकं वर्तते, येन लाओस्-देशाय महत् आर्थिकं लाभं प्राप्तम्, ऊर्जाक्षेत्रे चीन-लाओस्-योः मध्ये आदान-प्रदानं, सहकार्यं च सुदृढं जातम् तदतिरिक्तं गुआन्लेई-बन्दरस्य अन्तःगन्तुं फलनिरीक्षणस्थलस्य उद्घाटनेन दक्षिणपूर्व-एशिया-देशेभ्यः आयातित-फलानां कृते चीनस्य नूतनजलमार्गस्य आधिकारिक-प्रारम्भः भवति, येन लन्काङ्ग-मेकाङ्ग-क्षेत्रे व्यापारः अधिकः प्रवर्धितः भवति

जलसंसाधनसहकार्यस्य महत्त्वम्:

  • आर्थिकवृद्धिं प्रवर्धयन्तु: जलसंसाधनं क्षेत्रीय आर्थिकविकासाय महत्त्वपूर्णं आधारं भवति जलसंसाधनानाम् प्रभावी प्रबन्धनेन ऊर्जां खाद्यसुरक्षां च वर्धयितुं जलजन्यरोगाणां न्यूनीकरणेन जनस्वास्थ्यं च सुधारं कर्तुं शक्यते।
  • जीवनस्य गुणवत्तां सुदृढं कुर्वन्तु: जलसम्पदां तर्कसंगतप्रयोगेन जनानां जीवनस्थितौ सुधारः, जलस्य अभावस्य समस्यायाः समाधानं, जीवनं अधिकं स्थिरं च कर्तुं शक्यते।
  • पारिस्थितिकपर्यावरणसंरक्षणं प्रवर्तयन्तु: लन्काङ्ग-मेकाङ्ग-सहकार-उपक्रमः पर्यावरणसंरक्षणं स्थायिविकासं च बलं ददाति, क्षेत्रीयपर्यावरणशासनं सक्रियरूपेण प्रवर्धयति, जलसंसाधनपर्यावरणस्य रक्षणं करोति, भविष्यस्य विकासाय च उत्तमं स्वरं त्यजति।

पारराष्ट्रीयसहकार्यं प्रवर्धयन्तु:

  • रेलमार्गः, राजमार्गः, बन्दरगाहः इत्यादयः आधारभूतसंरचनानिर्माणम्: चीन-मेकाङ्ग-देशयोः मध्ये रेलमार्गेषु, राजमार्गेषु, बन्दरगाहेषु इत्यादिषु सहकार्यं निरन्तरं गभीरं जातम् अस्ति, यथा रेलमार्गः, राजमार्गः, बन्दरगाहः इत्यादिषु आधारभूतसंरचनानां निर्माणेन लङ्काङ्ग-मेकाङ्ग-क्षेत्रस्य आर्थिक-व्यापार-विकासः अभवत् प्रवर्धितः, क्षेत्रीय एकीकृतविकासः च प्रवर्धितः अस्ति।
  • डिजिटल अर्थव्यवस्था: चीनदेशः लङ्काङ्ग-मेकाङ्ग-देशेषु कृषि-उत्पादानाम् उत्पादनं, प्रसंस्करणं, व्यापारं, उपभोगं च पूर्णशृङ्खला-डिजिटल-सहकार्यं सुदृढं करिष्यति, फल-अनुसन्धान-प्रणालीं स्थापयिष्यति, तथा च कृषि-उत्पादानाम् प्रतिस्पर्धां वर्धयिष्यति, लन्काङ्ग-नगरे कृषि-उत्पादन-व्यवस्थायाः लचीलतां च वर्धयिष्यति | -मेकाङ्गदेशाः।

भविष्यस्य दृष्टिकोणम्:

लङ्काङ्ग-मेकाङ्ग-सहकार-उपक्रमस्य महत्त्वं न केवलं क्षेत्रीय-आर्थिक-वृद्धिं स्थायि-विकासं च प्रवर्तयितुं, अपितु महत्त्वपूर्णं यत् मेकाङ्ग-देशेषु उत्तमं जीवनं भविष्यं च आनेतुं वर्तते |. भविष्ये मेकाङ्गदेशेभ्यः अधिकविकासावकाशान् प्रदातुं, क्षेत्रीयएकीकृतविकासं प्रवर्धयितुं, अधिकसौहार्दपूर्णं स्थिरं च अन्तर्राष्ट्रीयसम्बन्धं निर्मातुं च लङ्काङ्ग-मेकाङ्गसहकारतन्त्रं भूमिकां निरन्तरं निर्वहति।