समाचारं
मुखपृष्ठम् > समाचारं

हेजिंग् : निगममूल्यस्थिरीकरणस्य सारः चुनौतीः च

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रोफेसर पान झीबिन द्वारा विश्लेषण : १.
पान झीबिन् इत्यस्य मतं यत् हेजिंग् एकः गतिशीलः व्यवस्थितः परियोजना अस्ति यस्याः कृते कम्पनीभ्यः चतुर्णां पक्षेषु ध्यानं दातुं आवश्यकं भवति: प्रथमं, तेषां कृते विभिन्नविभागैः सह समन्वयं कर्तुं सहकार्यं च कर्तुं उत्तमकार्यालयवातावरणेन सुसज्जितं व्यावसायिकं स्थिरं च दलं भवितुं आवश्यकम् system must हेजिंगसूचनायाः संकलनं, संचालनं, कार्यप्रदर्शनस्य च अनुसरणं महत्त्वपूर्णं भवति, यतः बल्क कच्चामालस्य लेनदेनं वैश्विकं विपण्यं भवति यत् 24 घण्टाः कार्यं करोति, समये च गतिशीलं च जोखिमनियन्त्रणनिरीक्षणस्य आवश्यकता भवति चतुर्थं, थोककच्चामालस्य मूल्येषु अत्यधिकं उतार-चढावः भवति , तथा च तत्सम्बद्धं आपत्कालीननिर्णयतन्त्रं स्थापयितुं अपि आवश्यकम् अस्ति।

विभिन्नभूमिकानां दृष्ट्या हेजिंग् इत्यस्य व्याख्यां कुर्वन्तु : १.

1. व्यावसायिकसञ्चालकानां दृष्ट्या : १.
व्यावसायिकसञ्चालकानां कृते रणनीतिकस्तरस्य चिन्तनं करणीयम् यत् जोखिमानां न्यूनीकरणाय तथा च अन्ततः लाभस्य लक्ष्यं प्राप्तुं हेजिंग् रणनीतयः कथं उपयोक्तव्याः इति। तेषां स्वकीयानां परिचालनस्थितीनां, विपण्यवातावरणस्य च आधारेण उचितं हेजिंग-अनुपातं निर्मातुं आवश्यकता वर्तते, तथा च प्रासंगिकनीतिषु परिवर्तनस्य निरीक्षणं निरन्तरं कर्तुं आवश्यकम् अस्ति प्रोफेसर पान ज़िबिन् "अनुमानं न कर्तुं" महत्त्वं बोधयन् सुझावम् अयच्छत् यत् कम्पनयः आकस्मिक-उतार-चढावस्य कारणेन विपत्तौ न गन्तुं हेजिंग्-प्रणालीनां रणनीतीनां च सख्यं अनुसरणं कुर्वन्तु

2. नियामकप्राधिकारिणां दृष्टिकोणः : १.
हेजिंगव्यापारस्य अनुमोदने जोखिमप्रबन्धने च नियामकप्राधिकारिणः महत्त्वपूर्णां भूमिकां निर्वहन्ति । पूर्णनीतयः विनियमाः च निर्माय नियमितरूपेण नियामकनिरीक्षणं कृत्वा वयं सुनिश्चितं कुर्मः यत् कम्पनयः हेजिंगव्यापारं कुर्वन् नियमविनियमानाम् अनुपालनं कुर्वन्ति तथा च बाजारजोखिमान् प्रभावीरूपेण नियन्त्रयन्ति।

3. व्यावसायिकनिवेशपरामर्शदातृदृष्टिकोणः : १.
व्यावसायिकनिवेशपरामर्शदातृणां भूमिका व्यावसायिकसल्लाहं मार्गदर्शनं च प्रदातुं भवति यत् कम्पनीभ्यः उचितहेजिंगरणनीतिनिर्माणे सहायतां करोति। निगमव्यापारस्य उद्देश्यस्य तथा विपण्यजोखिमस्थितेः आधारेण तेषां विस्तृतजोखिमविश्लेषणं, तनावपरीक्षणं, व्यावसायिकमतं च दातुं आवश्यकता वर्तते।

4. विपण्यविशेषज्ञस्य दृष्टिकोणः : १.
विपण्यविशेषज्ञाः विपण्यप्रवृत्तिषु उतार-चढावेषु च केन्द्रीभवन्ति । तेषां निरन्तरं विपण्यपरिवर्तनस्य अवलोकनं, भविष्यस्य प्रवृत्तीनां पूर्वानुमानं, उद्यमानाम् समीचीननिवेशपरामर्शं परिचालनरणनीतयः च प्रदातुं आवश्यकता वर्तते।

हेजिंग् इत्यस्मिन् आव्हानानि : १.

  • नीतिपरिवर्तनम् : १. राष्ट्रीयनीतिषु समायोजनस्य हेजिंगव्यापारे महत्त्वपूर्णः प्रभावः भविष्यति। उद्यमानाम् प्रासंगिकनीतिविनियमयोः परिवर्तनं समये एव ध्यानं दातुं वास्तविकस्थित्यानुसारं समायोजनं कर्तुं च आवश्यकम्।
  • मूल्यस्य बृहत् उतार-चढावः : १. बल्क कच्चामालस्य विपण्यं बहुधा उतार-चढावः भवति, येन विपण्यजोखिमाः वर्धन्ते । उद्यमानाम् एकं सम्पूर्णं जोखिमनियन्त्रणतन्त्रं स्थापयितुं आवश्यकता वर्तते तथा च विपण्यपरिवर्तनस्य प्रतिक्रियायै समये एव उपायाः करणीयाः।
  • तरलतायाः अभावः : १. हेजिंग् इत्यत्र बहुपक्षीयव्यवहारः भवति, अपर्याप्ततरलता च लेनदेनस्य कठिनतां वर्धयितुं व्यावसायिकदक्षतां प्रभावितं कर्तुं शक्नोति ।
  • अनुचितं संचालनम् : १. व्यावसायिकाः अपि संचालनकाले विविधाः कठिनताः, आव्हानानि च सम्मुखीकुर्वन्ति, तेषां परिचालनक्षमतासु सुधारं कर्तुं निरन्तरं शिक्षितुं अनुभवं च संचयितुं आवश्यकता वर्तते।

सारांशः - १.हेजिंग् एकं जटिलं गतिशीलं च प्रणाली अभियांत्रिकी अस्ति, उद्यमानाम् सफलतां प्राप्तुं निरन्तरं शिक्षितुं, अन्वेषणं, अभ्यासं च कर्तुं आवश्यकता वर्तते । तस्मिन् एव काले नियामकप्राधिकारिणः, व्यावसायिकपरामर्शदातारः, विपण्यविशेषज्ञाः अन्ये च पक्षाः हेजिंगस्य स्वस्थविकासं संयुक्तरूपेण प्रवर्धयितुं स्वस्वभूमिकां निर्वहन्ति।