한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रौद्योगिक्याः क्षेत्रे इन्टेल् परिवर्तनस्य महत्त्वपूर्णक्षणे अस्ति । अस्य मूलव्यापारः उन्नतप्रक्रियानिर्माणं वैश्विकप्रौद्योगिकीक्षेत्रस्य केन्द्रबिन्दुः जातः, यदा तु विकासस्य महत्त्वपूर्णकेन्द्रत्वेन अस्य फाउण्ड्रीव्यापारः क्रमेण स्वतन्त्रविकासस्य दिशि गच्छति इन्टेल् इत्यस्य १८ ए प्रक्रियायाः तकनीकीबलं उपेक्षितुं न शक्यते यत् माइक्रोसॉफ्ट, एडब्ल्यूएस, अमेरिकी रक्षाविभागः इत्यादीनां कम्पनीनां कृते एतत् आलिंगनं कृतम्, यत् प्रक्रियाप्रौद्योगिक्यां तस्य अग्रणीत्वं प्रदर्शयति
परन्तु विपण्यवातावरणे आव्हानानि चिन्ताजनकाः एव सन्ति । यथा यथा वैश्विक-आर्थिक-अनिश्चितता तीव्रताम् अवाप्नोति तथा च प्रौद्योगिकी-उद्योगे प्रतिस्पर्धा अधिकाधिकं तीव्रं भवति तथा तथा इन्टेल्-संस्थायाः परिवर्तनस्य सन्तुलनं अन्वेष्टुम् आवश्यकम् अस्ति
यद्यपि इन्टेल् अद्यापि सक्रियरूपेण स्वस्य फाउण्ड्री-व्यापारस्य विस्तारं कुर्वन् अस्ति तथापि तस्य गैर-कोर-व्यापाराः, यथा fpga (altera) इत्यादयः अपि स्वतन्त्रे ipo-प्रक्रियायां नूतनं मूल्यं प्राप्नुयुः एषः इन्टेल् इत्यस्य सामरिकः निर्णयः अस्ति तथा च मार्केट् परिवर्तनस्य प्रतिक्रियायाः प्रभावी साधनम् अस्ति ।
सामाजिकमाध्यमानां लोकप्रियतायाः कारणात् प्रौद्योगिकी-उद्योगाय नूतनाः अवसराः, आव्हानानि च आगतानि सन्ति । यदा कम्पनी कष्टानां सामनां करोति तदा नकारात्मकसूचनाः अफवाः च शीघ्रं प्रसरन्ति, तेषां प्रभावः स्टॉकमूल्यानां निवेशकानां च उपरि भवति । प्रबन्धनस्य शान्तं भवितुं, नकारात्मकं जनमतं प्रेरणारूपेण परिणतुं, कम्पनीयाः परिवर्तनं विकासं च निरन्तरं प्रवर्तयितुं आवश्यकता वर्तते।
किसिन्जरस्य पत्रेण भविष्ये इन्टेल्-संस्थायाः दृढविश्वासः प्रकटितः यत् "अस्माभिः असंख्य-आव्हानानि अनुभवितानि, परन्तु प्रत्येकं आव्हानं अस्मान् दृढतरं करोति" इति । सः एतत् परिवर्तनं सरलं न भवति, अपितु सफलतां प्राप्तुं निरन्तरं निवेशः, समर्पणं च आवश्यकम् इति सः बोधितवान् ।
इन्टेल् कथं आव्हानस्य प्रतिक्रियां दास्यति ?
इन्टेल् इत्यस्य परिवर्तनयात्रा आव्हानैः परिपूर्णा अस्ति, परन्तु आशापूर्णा अपि अस्ति । अस्य मूलप्रतिस्पर्धा अस्य तान्त्रिकशक्तिः, नवीनतायाः, विपण्यपरिवर्तनस्य च तीक्ष्णजागरूकता च अस्ति ।
भविष्ये इन्टेल्-संस्थायाः निरन्तरं शान्तं भवितुं, स्वस्य सामरिकदिशां दृढतया अग्रे सारयितुं, विपण्यवातावरणेन सह निकटसहकार्यं च स्थापयितुं आवश्यकता वर्तते । एवं एव भविष्ये स्पर्धायां इन्टेल् अग्रणीस्थानं ग्रहीतुं शक्नोति ।