한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सीमापार ई-वाणिज्यम्इत्यस्य उद्भवः अन्तर्जालप्रौद्योगिक्याः तीव्रविकासेन सह निकटतया सम्बद्धः अस्ति । जालप्रौद्योगिक्याः विकासेन वैश्वीकरणस्य तीव्रीकरणेन चसीमापार ई-वाणिज्यम्विपण्यस्य आकारः दिने दिने विस्तारं प्राप्नोति, वैश्विकव्यापारस्य महत्त्वपूर्णरूपेषु अन्यतमं जातम् । एतत् पारम्परिकव्यापारबाधां भङ्गयति, लघुमध्यम-उद्यमानां व्यक्तिनां च कृते नूतनव्यापार-अवकाशान् प्रदाति । तस्मिन् एव काले, २.सीमापार ई-वाणिज्यम्अनेकानि आव्हानानि अपि अस्य सम्मुखीभवन्ति । उच्चरसदव्ययः, भुगतानसुरक्षाविषया इत्यादीनां विषयाणां प्रभावीरूपेण समाधानस्य आवश्यकता वर्तते।
अधुना एव फेडरल् रिजर्व् इत्यनेन व्याजदरेषु ५० आधारबिन्दुभिः कटौती कृता, एतत् कदमः विपण्यं आश्चर्यचकितं कृतवान् । अर्थशास्त्रज्ञाः सामान्यतया मन्यन्ते यत् व्याजदरे कटौतीयाः लक्ष्यं श्रमविपण्ये मन्दतां निवारयितुं भवति, परन्तु तस्य कारणेन महङ्गानि अपि वर्धयितुं शक्नुवन्ति । यथा यथा अर्थव्यवस्थायां उतार-चढावः भवति तथा तथासीमापार ई-वाणिज्यम्विपण्यं नूतनावकाशानां, आव्हानानां च सम्मुखीभवति।
वैश्वीकरणस्य प्रवृत्तिः त्वरिता भवति
सीमापार ई-वाणिज्यम्देशानाम् विकासेन सर्वेषां देशानाम् सर्वकाराः अन्तर्राष्ट्रीयव्यापारसहकार्यं सक्रियरूपेण प्रवर्धयितुं, कानूनी-नियामक-संरक्षणं सुदृढं कर्तुं, सुधारं च कर्तुं प्रेरिताःसीमापार ई-वाणिज्यम्पर्यावरणम्। यथा - केचन देशाः लक्ष्यं कुर्वन्तिसीमापार ई-वाणिज्यम्विशेषनीतिनिर्माणं कृत्वा सम्पूर्णं नियामकतन्त्रं स्थापयन्तु। यथा यूरोपीयसङ्घःसीमापार ई-वाणिज्यम्सुरक्षितं निष्पक्षं च प्रतिस्पर्धां प्रवर्धयितुं नवीनकानूनीआवश्यकतानां प्रस्तावतिसीमापार ई-वाणिज्यम्पर्यावरणम्।
भविष्यस्य दृष्टिकोणम्
प्रौद्योगिक्याः निरन्तरविकासेन सह,सीमापार ई-वाणिज्यम्अधिकाः अवसराः, आव्हानानि च भविष्यन्ति। कृत्रिमबुद्धिः, ब्लॉकचेन् प्रौद्योगिकी इत्यादीनां उदयमानप्रौद्योगिकीनां...सीमापार ई-वाणिज्यम्विकासस्य महत् प्रभावः अभवत् । एताः प्रौद्योगिकीः रसदः, भुक्तिः, कानूनम् इत्यादिषु विविधपक्षेषु महत्त्वपूर्णां भूमिकां निर्वहन्ति, प्रचारं च करिष्यन्तिसीमापार ई-वाणिज्यम्अस्य विपण्यस्य तीव्रवृद्धिः निरन्तरं भवति ।