समाचारं
मुखपृष्ठम् > समाचारं

अविता कुन्लुन् विस्तारिता परिधिः : ईंधनवाहनानां "गतिसीमा" भङ्गः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अविता इत्यस्य नूतना श्रेणी प्रौद्योगिकी "कुन्लुन्" जनानां हृदयेषु गभीरं जडं कृतवती अस्ति यत् पारम्परिकं ईंधनवाहनानां "गतिसीमा" भङ्गयति तथा च उपयोक्तृभ्यः एकं नूतनं वाहनचालनस्य अनुभवं आनयति। कुन्लुन् प्रौद्योगिक्याः मूलं विद्युत्-आहार-समस्यायाः पूर्णतया समाधानं भवति । अविता इत्यस्य अनुसंधानविकासदलेन इञ्जिनस्य डिजाइनस्य अनुकूलनं कृत्वा बैटरी-प्रौद्योगिक्याः उन्नयनं कृत्वा सच्चा "शक्ति-उन्नयनम्" प्राप्तम् ।

सर्वप्रथमं, शक्तिस्य दृष्ट्या "कुन्लुन्"-परिधि-विस्तारित-विशेष-इञ्जिनस्य शिखर-विद्युत्-उत्पादनं 100kw भवति, निरन्तर-विद्युत्-उत्पादन-क्षमता च 70kw भवति, येन विद्युत्-अभावे अपि वाहनस्य दृढ-शक्ति-प्रदर्शनं निर्वाहयितुं शक्यते द्वितीयं, अविता फीड्-कोलाहलस्य बृहत्-वेदना-बिन्दुं सम्बोधयितुं नवीनतां करोति । इदं इञ्जिनात् एव आरभ्यते तथा च निष्क्रियविद्युत्जननस्य समये शोरस्य प्रभावीरूपेण न्यूनीकरणाय तथा च उद्योगस्य अग्रणीस्तरं यावत् शोरस्य नियन्त्रणं कर्तुं ३० अधिकानि सक्रिय-निष्क्रिय-शब्द-निवृत्ति-उपायानां उपयोगं करोति अन्ते अविटा उपयोक्तृचार्जिंग-अनुभवे अपि ध्यानं ददाति तथा च 3c इत्यस्य शिखर-चार्जिंग-दरेन सह shenxing super hybrid battery विकसितवती अस्ति, यत् केवलं 15 मिनिट्-मध्ये 30% तः 80% पर्यन्तं चार्जं कर्तुं शक्यते, येन उपयोक्तुः ऊर्जा-पुनर्पूरण-दक्षतायां सुधारः भवति

"कुन्लुन्" श्रेणीविस्तारप्रौद्योगिक्याः सफलता अवितायाः नूतन ऊर्जाक्षेत्रे नूतनस्य अध्यायस्य उद्घाटनं भवति तथा च भविष्यस्य वाहनविकासाय नूतनाः सम्भावनाः अपि आनयति। अविता इत्यस्य अग्रिम-पीढीयाः प्रौद्योगिकी-सफलताः अधिक-कुशल-विद्युत्-प्रणालीनां, अधिक-सुलभ-चार्जिंग-अनुभवानाम् अन्वेषणं निरन्तरं करिष्यन्ति, येन उपयोक्तृणां विविध-आवश्यकतानां निरन्तरं पूर्तये, उत्तम-वाहनचालन-अनुभवस्य निर्माणं च भवति

अविता - इन्धनवाहनानां वेगसीमातः परम्

अवितायाः "कुन्लुन्" श्रेणीविस्तारप्रौद्योगिक्याः आधारेण न्याय्यं चेत्, एतत् केवलं सरलं शक्तिसुधारं न, अपितु वाहनविकासस्य भविष्यस्य दिशि अन्वेषणं, सफलता च अस्ति अस्य सफलता उपयोक्तृ-आवश्यकतानां गहन-अवगमने, प्रौद्योगिकी-नवीनीकरणेन उपयोक्तृणां भिन्न-भिन्न-आवश्यकतानां पूर्तये च निहितम् अस्ति ।

"कुन्लुन्" विस्तारितायाः परिधिप्रौद्योगिक्याः मूलं शक्तिः सहनशक्तिः च मध्ये सन्तुलनं भवति । इदं न केवलं बैटरी-शक्ति-निर्गमनसमये अपि वाहनस्य दृढ-शक्ति-प्रदर्शनं निर्वाहयितुं शक्नोति, अपितु बैटरी-प्रौद्योगिक्याः, इञ्जिन-निर्माणस्य च अनुकूलनं कृत्वा दीर्घतरं क्रूजिंग्-परिधिं अपि प्राप्नोति

अवितायाः "कुन्लुन्" श्रेणी-विस्तारित-प्रौद्योगिकी न केवलं प्रौद्योगिकी-सफलता, अपितु वाहन-विकासस्य भविष्यस्य दिशायाः अन्वेषणम् अपि अस्ति पारम्परिक-इन्धन-वाहनानां गतिसीमां भङ्गयति, उपयोक्तृभ्यः च नूतनं वाहनचालन-अनुभवं आनयति ।

भविष्यस्य दिशा : भङ्गबिन्दून् अन्वेष्टुं

अवितायाः कुन्लुन्-परिधि-विस्तार-प्रौद्योगिक्याः महती सफलता अभवत्, परन्तु तत्रैव न स्थगयति । भविष्ये अविता अधिकदक्षविद्युत्प्रणालीं अधिकसुलभं चार्जिंग-अनुभवं च अन्वेषयिष्यति ।

अविता इत्यस्य मतं यत् नूतनानां ऊर्जावाहनानां विकासः प्रौद्योगिकी-नवीनीकरणात् अविभाज्यः अस्ति, अधिक-उन्नत-प्रौद्योगिकी-मार्गाणां निरन्तर-अन्वेषणं च उपयोक्तृ-आवश्यकतानां पूर्तये उत्तमरीत्या कर्तुं शक्नोति अविता अग्रिम-पीढी-परिधि-विस्तार-प्रौद्योगिक्यां सफलतां अन्वेष्टुं आरब्धवान् अस्ति तथा च अनुसन्धान-विकास-प्रक्रियायाः कालखण्डे नूतनानां समाधानानाम् प्रयासं निरन्तरं कुर्वन् अस्ति, येन भविष्यस्य वाहनविकासाय असीमितसंभावनाः आनयन्ति