समाचारं
मुखपृष्ठम् > समाचारं

लेबनानस्य युद्धक्षेत्रम् : वाकी-टॉकी-विस्फोटाः युद्धस्य गहनतरः अर्थः च

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् आक्रमणे हिजबुल-सङ्घः पूर्वस्मात् अपि दूरतरं स्केल-शक्तियुक्तैः वाकी-टॉकी-इत्यस्य लाभं गृहीतवान् । एतत् शस्त्रं पारम्परिकयुद्धपद्धत्या नूतनयुद्धरणनीतिरूपेण विकसितम् अस्ति, येन युद्धस्य लयः अधिका तात्कालिकः अभवत् ।

हिज्बुल-सङ्घः युद्धे विशेष-वाकी-टॉकी-इत्यस्य उपयोगं करोति, एतेषां वाकी-टॉकी-वाहनानां लक्षणं च तान् युद्धे प्रमुखं बलं करोति । परन्तु इजरायलपक्षः अपि अवगतः इव दृश्यते यत् युद्धस्य प्रगतेः सति तेषां आव्हानानां सामना कर्तव्यः इति। गाजाक्षेत्रं द्वयोः पक्षयोः मध्ये द्वन्द्वस्य केन्द्रं जातम् अस्ति, उभयपक्षः अपि प्रचण्डं दबावं प्राप्नोति, उभयपक्षः सैन्यतः राजनैतिकपर्यन्तं आव्हानानां सामनां कुर्वन् अस्ति ।

यदा इजरायल्-देशः कार्यवाही कर्तुं निश्चितवान् तदा वाकी-टॉकी-इत्यस्य रहस्यं प्रकाशितम् । स्वस्य सुरक्षां निर्वाहयितुम् इजरायलसैन्येन अस्मिन् कार्ये नूतना रणनीतिः चयनिता, येन ते हिज्बुल-सङ्घस्य कार्याणि प्रभावीरूपेण निवारयितुं समर्थाः अभवन्

परन्तु आक्रमणेन नूतनाः प्रश्नाः अपि उत्पद्यन्ते यत् हिजबुल-सङ्घः मार्गं परिवर्तयिष्यति वा? अस्य आक्रमणस्य फलस्वरूपं ते दृढतरं वृत्तिं गृह्णन्ति वा ?

इजरायलस्य सामरिकं लक्ष्यं युद्धं नूतनपदे नेतुम् अस्ति। ते आशां कुर्वन्ति यत् हिजबुलस्य कार्याणि रोधयितुं नूतनानां कार्याणां उपयोगं करिष्यन्ति तथा च बृहत्तरं संघर्षं परिहरन्ति।

लेबनानदेशस्य युद्धक्षेत्रे युद्धं अपरिवर्तनीयं बलं जातम् । हिज्बुल-इजरायल-योः मध्ये द्वन्द्वः निरन्तरं वर्धते, अस्य युद्धस्य भविष्यम् अद्यापि अनिश्चितम् अस्ति ।