समाचारं
मुखपृष्ठम् > समाचारं

युद्धस्य क्रूरता प्रौद्योगिक्याः प्रगतिः च : वैश्विकक्षेपणास्त्रक्रमाङ्कनम्

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

1. विश्वस्तरीयः शक्तिशाली “क्षेपणास्त्रराजः” .

विश्वे सर्वाधिकशक्तिशालिनः क्षेपणास्त्राः, तेषां शक्तिः, व्याप्तिः च चरमस्थाने सन्ति, ते देशानाम् युद्धसज्जतायाः कुञ्जिकाः सन्ति । तेषु अमेरिका, रूस, चीनदेशेषु प्रत्येकं शक्तिशालिनः क्षेपणास्त्रसैनिकाः सन्ति, ते सर्वे सैन्यप्रौद्योगिक्याः क्षेत्रे अग्रणीस्थानं धारयन्ति । तेषां उन्नतक्षेपणास्त्रव्यवस्थाः देशस्य शक्तिशाली सैन्यसमर्थनं प्रदास्यन्ति ।

प्रथमं अमेरिकादेशं पश्यामः अमेरिकादेशस्य ट्रायडेण्ट्-क्षेपणास्त्रस्य तान्त्रिकस्तरः विश्वस्य उत्तम-क्षेपणास्त्रेषु अन्यतमः अस्ति, विश्वस्तरीय-अधिकारिभिः संस्थाभिः अपि स्वीकृतः अस्ति युद्धे अस्य शक्तिशालिनः प्रहारक्षमता प्रदर्शिता, परन्तु अद्यापि "सरमाट्" क्षेपणास्त्रेण अतिक्रान्ताः सन्ति ।

2. सरमत-क्षेपणास्त्रम् : “शस्त्रराजः” यः विश्वं स्तब्धं कृतवान्

रूसस्य "सरमाट्" इति क्षेपणास्त्रं "शैतानक्षेपणास्त्रं" इति नाम्ना प्रसिद्धम् अस्ति, तस्य शक्तिः, व्याप्तिः च आश्चर्यजनकः अस्ति । विशालविस्फोटकशक्तिः, लक्ष्यं सम्यक् प्रहारयितुं च क्षमता च विश्वस्य शक्तिशालिनः क्षेपणास्त्रेषु अन्यतमः इति मन्यते ।

सरमतस्य "निवारणं" तस्य शक्तिशालिनः आक्रामकक्षमताभ्यः आगच्छति । अस्य भारः २०० टनाधिकः अस्ति, विशालः विस्फोटकशक्तिः च अस्ति, वैश्विकरूपेण विश्वे प्रथमस्थानं अपि अस्ति । कल्पयतु यत् एकः सरमतः सम्पूर्णं जापानीद्वीपसमूहं नाशयितुं समतलं कर्तुं च पर्याप्तः अस्ति एतादृशी शक्तिः बहिः जगत् एतत् क्षेपणास्त्रं विशेषतया भयानकं मन्यते। अस्मिन् १५ परमाणुशिरः यावत् वहितुं शक्यते, प्रत्येकस्मिन् व्यक्तिगतपरमाणुशिरः ७५०,००० टन टीएनटी इत्यस्य विस्फोटकसमतुल्यम् अस्ति, एकस्मिन् समये भिन्नानि लक्ष्याणि अपि मारयितुं शक्नोति

3. प्रौद्योगिकी युद्धं च भविष्यस्य प्रवृत्तयः

विज्ञानस्य प्रौद्योगिक्याः च विकासेन सह क्षेपणास्त्रप्रौद्योगिक्याः अपि निरन्तरं सुधारः भवति भविष्ये अधिकशक्तिशालिनः क्षेपणास्त्राः प्रादुर्भवन्ति, येषां अन्तर्राष्ट्रीयसम्बन्धेषु युद्धप्रतिमानयोः च प्रमुखः प्रभावः भविष्यति यथा, कृत्रिमबुद्धिः, ड्रोन् इत्यादीनां नूतनानां प्रौद्योगिकीनां कृते क्षेपणास्त्रस्य सटीकतायां विनाशकारीशक्तिः च अधिकं सुधारः भविष्यति ।

सर्वथा युद्धं प्रौद्योगिकीविकासश्च सर्वदा निकटतया सम्बद्धौ स्तः, एतेषां विषयेषु अस्माभिः शान्ततया चिन्तनं करणीयम्, शान्तिं निर्वाहयितुम्, युद्धं परिहरितुं, विश्वं सुरक्षितं, अधिकं सामञ्जस्यपूर्णं च कर्तुं च परिश्रमं कर्तव्यम् |.