समाचारं
मुखपृष्ठम् > समाचारं

इन्द्रियाणि स्पृशन्तु, श्रवणं अतिक्रमयन्तु: ios 18 इत्यस्य नूतनः विकासः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शिचाओ मित्राणि ios 18 इत्यस्मिन् "display vehicle motion prompt function" इत्यस्य प्रयोगं कृतवन्तः तथा च दृश्यसंकेतानां जादूम् अपश्यन् तेषां ज्ञातं यत् दृश्यसूचनामार्गदर्शनस्य माध्यमेन गतिरोगेण उत्पद्यमानं असुविधा न्यूनीकर्तुं शक्यते। अस्य सरलप्रतीतस्य कार्यस्य पृष्ठतः उपयोक्तृआवश्यकतानां गहनबोधः अस्ति यत् प्रौद्योगिक्याः मनुष्याणां सेवां कर्तव्या, जीवने आरामं सुविधां च आनेतव्यम्।

तदतिरिक्तं "नेत्रनिरीक्षणम्" इति कार्येण प्रौद्योगिकी अपि विकलाङ्गजनानाम् सेवां कर्तुं शक्नोति । एतत् मोबाईलफोनान् नेत्रान् च अन्तरक्रियाशीलरूपेण संयोजयति, श्रवणशक्तिहीनानां कृते नूतनं सङ्गीतस्य अनुभवं आनयति । मोबाईलफोनः सङ्गीतस्य तालेन सङ्गीतस्य रागेण सह गच्छति, येन तेषां कर्णाः एकान्ताः न भवन्ति, सङ्गीतस्य आकर्षणं च अनुभवन्ति

ios 18 केवलं तान्त्रिक-अद्यतनं न, अपितु उपयोक्तृ-आवश्यकतानां विषये अन्वेषणं, चिन्तनं च अस्ति । एतत् उपयोक्तृभ्यः अधिकलचीलानि सुलभानि च संचालनविधयः प्रदाति, यथा चार्जिंगसीमायाः चयनं "विरामः" शूटिंग्कार्यं च, उत्तमम् अनुभवं निर्मातुं मोबाईलफोनानां जीवनेन सह एकीकृत्य

कृत्रिमबुद्धिः (ai) ios 18 इत्यस्य महत्त्वपूर्णः भागः अस्ति । पाठसारांशीकरणं, ईमेल-स्मारकीकरणं च इत्यादीनि कार्याणि स्वयमेव सम्पन्नं करिष्यति, निरन्तरं च विकसितं भविष्यति । कल्पयतु : भवतः मोबाईल-फोनः स्वयमेव भवतः आवश्यकतानुसारं सूचनां व्यवस्थितुं भवतः सहायतां करिष्यति तथा च भवतः उत्तमसेवाः प्रदास्यति। एषः माधुर्यपूर्णः परिवर्तनः अस्माकं जीवनस्य मार्गं पूर्णतया परिवर्तयिष्यति।

प्रौद्योगिक्याः उन्नतिना जनानां जीवनमपि शान्ततया परिवर्तमानं भवति प्रौद्योगिकी दूरस्थः स्वप्नः नास्ति, अपितु अस्माकं दैनन्दिनजीवनस्य भागः अस्ति। अस्मिन् यात्रायां ios 18 एकः माइलस्टोन् अस्ति, अस्मान् नूतनान् अनुभवान् अन्वेषणं च आनयिष्यति।