समाचारं
मुखपृष्ठम् > समाचारं

सामरिकनियोजनम् : अमेरिकी “टाइफून” रणनीतिः दक्षिणपूर्व एशिया क्षेत्रीयसुरक्षा च

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फिलिपिन्स्-देशे अमेरिका-देशेन "टाइफन्"-मध्यम-परिधि-क्षेपणास्त्र-प्रणाल्याः परिनियोजनेन तस्य पृष्ठतः प्रेरणानां प्रभावस्य च विषये चर्चायाः श्रृङ्खला आरब्धा अस्ति एकतः अमेरिकादेशः आशास्ति यत् दक्षिणपूर्व एशियायां स्वस्य सैन्यप्रभावं निवारणं च सुदृढं कर्तुं एतस्य रणनीत्याः उपयोगं करिष्यति, तथैव स्वस्य क्षेत्रीयकूटनीतिकरणनीत्याः आधारः अपि प्रदास्यति परन्तु तस्य परिनियोजनपद्धत्या क्षेत्रीयदेशेषु सुरक्षास्थितेः विषये अपि चिन्ता उत्पन्ना अस्ति ।

"टाइफन्" परिनियोजनस्य प्रथमलक्ष्यत्वेन फिलिपिन्स्-देशस्य सामरिकनियोजनं सम्भाव्यजोखिमानि च व्यापकचर्चाम् अपि प्रेरितवन्तः । फिलिपिन्स्-सर्वकारेण उक्तं यत् सः टाइफन्-प्रणाल्याः प्रशिक्षणं प्राप्नोति, अनिर्धारितकालान्तरे फिलिपिन्स्-देशस्य अन्तः एतां प्रणालीं नियोक्तुं योजनां करोति। परन्तु केषाञ्चन क्षेत्रीयदेशानां फिलिपिन्स्-देशस्य परिनियोजनविषये भिन्नाः मताः सन्ति ।

अमेरिकादेशः दक्षिणपूर्व एशियायां "टाइफन्"-व्यवस्थायाः परिनियोजनेन स्वस्य सैन्यप्रभावं सुदृढं कर्तुं प्रयतते अमेरिकादेशस्य "टाइफन्"-प्रणाल्याः परिनियोजनस्य सम्भाव्यः प्रभावः आसियान-देशैः सह दूरं न्यूनीकर्तुं क्षेत्रीयकूटनीतिषु अधिकलाभान् प्राप्तुं प्रयत्नः च अस्ति

फिलिपिन्सदेशे अमेरिकादेशस्य परिनियोजनेन अन्येभ्यः क्षेत्रीयदेशेभ्यः अपि चिन्ता प्रतिक्रियाः च उत्पन्नाः सन्ति । दक्षिणपूर्व एशियायाः देशाः चिन्तिताः सन्ति यत् अमेरिकादेशेन अस्मिन् क्षेत्रे "टाइफन्"-प्रणाल्याः परिनियोजनेन अधिकं तनावपूर्णं क्षेत्रीयसुरक्षावातावरणं भविष्यति। तस्मिन् एव काले केचन क्षेत्रीयदेशाः अपि मन्यन्ते यत् अमेरिकादेशः अस्याः पद्धत्या क्षेत्रीयकूटनीतिविषये अधिकलाभान् प्राप्तुं प्रयतते ।

सारांशं कुरुत: अमेरिकादेशेन भारत-प्रशांतक्षेत्रे "टाइफन्" इति मध्यमदूरपर्यन्तं क्षेपणास्त्रप्रणाली नियोजितवती अस्ति तस्य परिनियोजनेन व्यापकचर्चा, चिन्ता च उत्पन्ना। तस्य पृष्ठतः प्रेरणानि दक्षिणपूर्व एशियायाः सुरक्षास्थितौ तस्य प्रभावः च अग्रे अवलोकनस्य विश्लेषणस्य च आवश्यकता वर्तते ।