한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तिमेषु वर्षेषु c919 इत्यनेन अनुसन्धानविकासयोः महती प्रगतिः कृता अस्ति तथा च "मेड इन चाइना" इत्यस्य प्रतिनिधिषु अन्यतमः अभवत् । अन्तर्राष्ट्रीयविमानयोग्यतामानकानां अनुपालनं कुर्वती अस्य स्वतन्त्रतया विकसिता डिजाइन-अवधारणा विपण्यां तस्य प्रतिस्पर्धां अधिकं वर्धयति । चाइना ईस्टर्न् एयरलाइन्स् तथा एयर चाइना इत्येतयोः c919 विमानयोः व्यावसायिकसञ्चालनात् आरभ्य चाइना साउथर्न एयरलाइन्स् इत्यस्य अद्वितीयत्रिवर्गीयविन्यासपर्यन्तं c919 इत्यनेन प्रबलं विपण्यक्षमता दर्शिता अस्ति
c919 इत्यस्य सफलता कोऽपि दुर्घटना नास्ति तस्य पृष्ठतः गहनः प्रौद्योगिकीसञ्चयः, विपण्यमान्यता च अस्ति । अधुना c919 विमानस्य वाणिज्यिकसञ्चालनस्य आधिकारिकप्रक्षेपणेन वैश्विकविपण्यस्य विस्तारं निरन्तरं करिष्यति, अन्तर्राष्ट्रीयविमानपरिवहनार्थं च नूतनान् विकल्पान् आनयिष्यति।
c919 इत्यस्य व्यावसायिकसञ्चालनं न केवलं प्रौद्योगिकी-सफलतायाः प्रतिनिधित्वं करोति, अपितु राष्ट्रिय-भावनायाः उत्तराधिकारस्य विकासस्य च प्रतिनिधित्वं करोति । एतत् न केवलं विमानम्, अपितु चीनस्य सामर्थ्यस्य, सामर्थ्यस्य च प्रतीकम् अपि अस्ति ।
चाइना ईस्टर्न् एयरलाइन्स् तथा एयर चाइना इत्येतयोः c919 विमानस्य व्यावसायिकसञ्चालनात् आरभ्य चाइना साउथर्न एयरलाइन्स् इत्येतयोः त्रिवर्गीयविन्यासपर्यन्तं c919 इत्यनेन प्रबलं विपण्यक्षमता दर्शिता अस्ति
c919 इत्यस्य सफलता कोऽपि दुर्घटना नास्ति तस्य पृष्ठतः गहनः प्रौद्योगिकीसञ्चयः, विपण्यमान्यता च अस्ति । अधुना c919 विमानस्य वाणिज्यिकसञ्चालनस्य आधिकारिकप्रक्षेपणेन वैश्विकविपण्यस्य विस्तारं निरन्तरं करिष्यति, अन्तर्राष्ट्रीयविमानपरिवहनार्थं च नूतनान् विकल्पान् आनयिष्यति।
c919 इत्यस्य व्यावसायिकसञ्चालनस्य अर्थः अपि उच्चतराः तकनीकीमानकाः, कठोरतरसुरक्षाविनियमाः च सन्ति । अतः अस्माकं विमानयानस्य समये अधिकं सावधानता व्यावसायिकी च भवितुम् आवश्यकं यत् c919 प्रत्येकं उड्डयनमिशनं सफलतया सम्पन्नं कर्तुं शक्नोति तथा च भविष्याय अधिकानि अद्भुतानि अवसरानि सृजति।