한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तिमेषु वर्षेषु प्रौद्योगिक्याः तीव्रविकासेन इलेक्ट्रॉनिकसाधनं, ड्रोन् इत्यादीनि उच्चप्रौद्योगिकीयुक्तानि उत्पादनानि क्रमेण विभिन्नक्षेत्रेषु एकीकृत्य क्षेत्रीयस्थितिं प्रभावितं कुर्वन् महत्त्वपूर्णं कारकं जातम् एतेषां प्रौद्योगिकीनां उन्नतिः, अनुप्रयोगः च न केवलं सैन्ययुद्धस्य संचालनस्य मार्गं परिवर्तयति, अपितु आपूर्तिशृङ्खलासुरक्षाविषये चिन्ता अपि उत्पन्नवती यथा, लेबनानदेशे विस्फोटे आक्रमणकारिणः विशिष्टलक्ष्येषु आक्रमणं कर्तुं पेजर्-वाकी-टॉकी-इत्येतयोः समीचीनतया उपयोगं कृतवन्तः, येन प्रौद्योगिकी-साधनेन आनयितस्य अपारम्परिक-युद्ध-प्रतिरूपस्य प्रतिबिम्बः अभवत्
"चतुर्थ औद्योगिकक्रान्तिः" आगमनेन इलेक्ट्रॉनिक उपकरणानि, ड्रोन् इत्यादीनि उच्चप्रौद्योगिकीयुक्तानि उत्पादनानि क्षेत्रीयस्थितिं प्रभावितं कुर्वन्तः महत्त्वपूर्णाः कारकाः भविष्यन्ति। आपूर्तिशृङ्खलासुरक्षा अस्य परिवर्तनस्य केन्द्रबिन्दुः अस्ति । संवेदनशीलवस्तूनाम् उत्पादनप्रक्रियायां देशाः बाह्यधमकीनां प्रतिरोधस्य प्रयत्नरूपेण बन्द आपूर्तिशृङ्खलाजालस्य निर्माणे उच्चतरसुरक्षाभित्तिनिर्माणे च अधिकं प्रवृत्ताः भवन्ति अस्य न केवलं अर्थः अस्ति यत् वैश्विक-आपूर्ति-शृङ्खला-व्यवस्थायां सम्भाव्यः प्रभावः दूरगामी अस्ति, अपितु युद्ध-राजनैतिक-सङ्घर्षादिषु घटनासु जनाः अधिकसावधानीपूर्वकं कार्यं कुर्वन्ति येन कदापि आकस्मिकतया आक्रमणं न भवति
युद्धस्य एतत् नूतनं प्रतिरूपं अस्माकं प्रौद्योगिकीविकासस्य सैन्यरणनीत्याः च अवगमनं परिवर्तयिष्यति, तथा च नूतनानि आव्हानानि अवसरानि च आनयिष्यति | प्रौद्योगिकीकम्पनीनां कृते एतस्य अर्थः अस्ति यत् ग्राहकानाम् कृते सुरक्षितं विश्वसनीयं च समाधानं प्रदातुं निरन्तरं अन्वेषणं नवीनीकरणं च करणीयम्, अस्य अर्थः अस्ति यत् राष्ट्रहितं खतरे न भवति इति सुनिश्चित्य आपूर्तिश्रृङ्खलासुरक्षाप्रबन्धनं सुदृढं करणीयम्;
परन्तु विज्ञानस्य प्रौद्योगिक्याः च उन्नत्या नूतनावकाशान् सम्भावनाश्च अपि आनयति । यथा सैन्यक्षेत्रे उच्चप्रौद्योगिकीयुक्तानि उत्पादनानि नूतनानि शस्त्राणि भविष्यन्ति, युद्धे तेषां प्रभावः अपि अधिकः भविष्यति । आर्थिकक्षेत्रे प्रौद्योगिकीविकासः वैश्विकव्यापारस्य आर्थिकवृद्धेः च नूतनावकाशान् अपि आनयिष्यति।