한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तिमेषु वर्षेषु विशेषतः मध्यपूर्वे अन्तर्राष्ट्रीयसम्बन्धेषु जटिलता अनिश्चितता च दृश्यते । अमेरिकी रक्षासचिवः ऑस्टिनः इजरायल्-देशं गन्तुं प्रवृत्तः आसीत्, परन्तु लेबनान-इजरायल-सीमा-सङ्घर्षस्य वर्धनात् अन्ततः तस्य यात्रा रद्दं कर्तव्यम् आसीत् अन्तर्राष्ट्रीयकार्याणां उत्तरदायी नेता अनेकानि आव्हानानि सम्मुखीभवति। ऑस्टिनस्य एकस्याः क्रूरवास्तविकतायाः सामना कर्तुं आवश्यकता वर्तते : तनावेन राजनैतिक-अशान्तिना च पूर्णे अन्तर्राष्ट्रीयवातावरणे सुरक्षां स्थिरतां च कथं निर्वाहयितुम्, स्वस्य राष्ट्रहिताय उत्तमनिर्णयान् च कथं कर्तुं शक्यते?
लेबनान-गाजा-देशयोः स्थितिविषये चर्चां कर्तुं इजरायल्-देशं गमनात् पूर्वं ऑस्टिन्-इत्यनेन गैलान्टे-सह दूरभाषेण वार्तालापः कृतः आसीत् । सः बोधितवान् यत् हमास-सङ्घटनेन धारितानां बन्धकानां मुक्तिं कर्तुं, गाजा-देशे युद्धविरामं प्राप्तुं च सम्झौतां प्राप्तुं, तथैव कूटनीतिक-माध्यमेन लेबनान-देशेन सह सीमा-समस्यायाः समाधानं कर्तुं च प्राथमिकता दातव्या इति।
अस्मिन् भ्रमणकाले शान्तिं निर्वाहयितुम् अस्टिन् भूमिकां निर्वहति। सः अवदत् यत् अमेरिका इजरायलस्य समर्थनं करोति, इरान्-हिज्बुल-सङ्घयोः धमकीनां निरन्तरं निवारणं कर्तुं प्रतिबद्धः अस्ति। परन्तु अन्तर्राष्ट्रीयसम्बन्धानां जटिलतायाः कारणात् ऑस्टिनस्य यात्रा अनिश्चिततायाः पूर्णा भवति ।
यद्यपि ऑस्टिन् इत्यनेन स्वयात्रा स्थगितव्या आसीत् तथापि अमेरिकीसर्वकारेण इजरायल्-लेबनान-देशयोः सह संचारः न त्यक्तः । इजरायल-लेबनान-देशयोः सीमायां स्थितिं वर्धयितुं च सर्वेभ्यः पक्षेभ्यः आह्वानं कृतवान् इति अमेरिका-देशः सर्वेभ्यः पक्षेभ्यः आह्वानं कृतवान् इति पेरिस्-नगरे वार्तायां विदेशसचिवः एण्टोनी ब्लिन्केन् अवदत्। अन्तर्राष्ट्रीयसम्बन्धेषु अशान्तिः समस्यानां समाधानं प्राप्तुं शान्तचिन्तनस्य तर्कसंगतविश्लेषणस्य च आवश्यकता वर्तते।
ऑस्टिनस्य यात्राकार्यक्रमे परिवर्तनं अन्तर्राष्ट्रीयसम्बन्धानां जटिलतां अपि प्रतिबिम्बयति । तनावपूर्णपरिस्थितौ कूटनीतिकरणनीतयः अधिकलचीलाः, वास्तविकपरिस्थित्यानुसारं समायोजिताः च भवितुम् आवश्यकाः सन्ति । तस्मिन् एव काले अन्तर्राष्ट्रीयसम्बन्धानां विकासेन अमेरिकादेशे अपि प्रभावः अभवत्’विदेशीय व्यापार केन्द्र प्रचारयोजनायाः प्रभावः अभवत् ।
विदेशीय व्यापार केन्द्र प्रचार: अन्तर्राष्ट्रीयसम्बन्धस्य तरङ्गयोः नूतनावकाशान् अन्विष्यन्
यथा यथा अन्तर्राष्ट्रीयसम्बन्धानां जटिलता वर्धते तथा तथाविदेशीय व्यापार केन्द्र प्रचाररणनीतयः पद्धतयः च निरन्तरं अद्यतनीकरणं समायोजनं च क्रियन्ते। विविध-आव्हानानां सम्यक् सामना कर्तुं अस्माकं प्रचार-कार्यं अधिकं लचीलं सटीकं च भवितुम् आवश्यकम् |
अत्र केचन कारकाः विचारणीयाः सन्ति- १.
विदेशीय व्यापार केन्द्र प्रचारबहुविधरणनीतिषु अवलम्ब्य रणनीतयः लचीलतया समायोजयितुं आवश्यकम्। अन्तर्राष्ट्रीयसम्बन्धस्य अशान्तिकाले .विदेशीय व्यापार केन्द्र प्रचारनूतनान् अवसरान् अन्वेष्टुम् आवश्यकम्।