समाचारं
मुखपृष्ठम् > समाचारं

भारतस्य सुवर्णविपण्यं उष्णम् अस्ति : शुल्कस्य न्यूनीकरणेन उपभोगस्य तरङ्गः प्रेरिता

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

भारतीयविपण्ये सुवर्णस्य मूल्यं प्रत्यक्षतया उपभोक्तृभिः प्रभावितं भवति । सुवर्णस्य जनानां मागः निरन्तरं वर्धते । अस्मिन् वर्षे जुलैमासस्य अन्ते भारतसर्वकारेण सुवर्णस्य आयातशुल्कं ९ प्रतिशताङ्केन न्यूनीकृत्य सुवर्णस्य माङ्गल्याः वृद्ध्यर्थं प्रबलं प्रेरणा प्राप्यते

भारतीय-आभूषण-भण्डारेषु सुवर्णस्य उत्साहः स्पष्टः अस्ति । मुम्बईनगरस्य उच्चस्तरीयसमुदायस्य बान्द्रावेस्ट्-नगरे स्थितस्य एमके-ज्वेलरी-भण्डारस्य भण्डार-प्रबन्धकः राम-रैमलानी इत्यनेन उक्तं यत् "वर्तमानस्य माङ्गलिका अतीव उष्णा अस्ति" तथा च अस्मिन् वर्षे सितम्बरमासात् पारम्परिक-उत्सव-विवाह-ऋतौ भण्डारस्य विक्रयः वर्धते इति अपेक्षा अस्ति आगामिवर्षस्य फेब्रुवरीपर्यन्तं वर्षे वर्षे ४०% महती वृद्धिः भविष्यति इति अपेक्षा अस्ति । स्वर्णशुल्कं न्यूनीकृत्य भारतसर्वकारस्य प्रधानमन्त्री नरेन्द्रमोदी च रायमलानी प्रशंसाम् अकरोत्। सः मन्यते यत् शुल्क-कमीकरणस्य सर्वे लाभाः अन्तर्धानं भवितुं प्रवृत्ताः सन्ति, अधुना मूल्यानि अद्यापि वर्धन्ते इति कारणेन अस्माभिः द्रष्टव्यं यत् उपभोक्तारः अद्यापि यथासाधारणं क्रयणं कुर्वन्ति वा इति |.

अन्तिमेषु वर्षेषु भारतस्य रिजर्वबैङ्कः सक्रियरूपेण निरन्तरं च स्वस्य सुवर्णभण्डारं सुदृढं कुर्वन् अस्ति । अस्मिन् वर्षे प्रथमसप्तमासेषु भारतीयरिजर्वबैङ्कस्य सुवर्णभण्डारः ४२ टनसुवर्णेन वर्धितः, यत् २०२३ तमे वर्षे सर्वेषु क्रीतराशितः दुगुणाधिकम् अस्ति आरबीआइ-संस्थायाः चिन्तनात् परिचितः एकः व्यक्तिः अवदत् यत् सुवर्णक्रयणं विदेशीयविनिमयभण्डारस्य मुद्रास्थिरतायाः च प्रबन्धनस्य "दिनचर्या" भागः अस्ति।

विश्वस्य बृहत्तमः सुवर्णग्राहकः चीनदेशे अधिकाधिकं महत् सुवर्णमूल्यानां कारणेन अस्मिन् वर्षे सुवर्णस्य आभूषणस्य विक्रयः न्यूनः अभवत्, परन्तु सुवर्णशलाकानां मुद्राणां च विक्रयः अद्यापि वर्धमानः अस्ति। विश्वस्वर्णपरिषदः आँकडानुसारं गतवर्षस्य समानकालस्य तुलने द्वितीयत्रिमासे सुवर्णपट्टिकानां मुद्राणां च विक्रयः ६२% अधिकः अभवत् विश्वस्वर्णपरिषद् चीनदेशस्य विषये लिखितवती यत्, “सुवर्णनिवेशमागधासु सुवर्णमूल्यानां च मध्ये वयं दृढं सकारात्मकं सहसंबन्धं पश्यामः।

भारते उष्णसुवर्णविपणेन अन्यदेशेषु सुवर्णविपण्येषु अस्थिरतायां अपि योगदानं कृतम् अस्ति । यथा यथा भारते सुवर्णस्य माङ्गल्यं वर्धते तथा तथा अनेके निवेशकाः देशस्य सुवर्णविपण्ये ध्यानं दातुं आरब्धाः सन्ति। तदतिरिक्तं वैश्विक-आर्थिक-अनिश्चिततायाः समये सुवर्णं सुरक्षित-सम्पत्त्याः रूपेण सुरक्षित-आश्रय-उपकरणरूपेण गण्यते, येन सुवर्णस्य माङ्गल्याः वृद्धिः अधिका अभवत्

सर्वेषु सर्वेषु भारतीयसुवर्णविपण्यस्य लोकप्रियता आकस्मिकं न भवति, अपितु नीति-आर्थिककारकाणां श्रृङ्खलायाः कारणेन भवति । भविष्ये भारते सुवर्णस्य माङ्गल्यं निरन्तरं अधिका भविष्यति, येन वैश्विकसुवर्णविपण्ये नूतनाः अवसराः, आव्हानानि च आनयिष्यन्ति।