한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यदा वयं भृङ्गानाम् अन्तर्धानस्य विषये चिन्तयितुं आरभामः तदा तत् अधिकसामान्यसंकटस्य प्रतिनिधित्वं करोति यत् पारिस्थितिकीतन्त्रेषु अपरिवर्तनीयपरिवर्तनं भवति । एकः महत्त्वपूर्णः सूक्ष्मजीवः इति नाम्ना भृङ्गाः पारिस्थितिकीतन्त्रे अपूरणीयभूमिकां निर्वहन्ति । खाद्यशृङ्खलायां प्रमुखग्रन्थिरूपेण ते वनस्पतिजन्तुजीवने महत्त्वपूर्णां भूमिकां निर्वहन्ति । परन्तु नगरीकरणं, जलवायुपरिवर्तनं, कीटनाशकानां प्रयोगः इत्यादीनां कारकानाम् संयुक्तप्रभावेन भृङ्गानाम् आवासस्थानानि क्रमेण संकुचन्ति, तेषां संख्या च न्यूनीभवति, अन्ततः भृङ्गसङ्ख्यायां न्यूनतां जनयति, यत् संकेतं जातम् यत् न भवितुम् अर्हति पारिस्थितिकीतन्त्रे उपेक्षितम्।
इदं "भृङ्गसंकटम्" दुर्घटना नास्ति, पर्यावरणस्य क्षयस्य वर्तमानस्थितिं प्रतिबिम्बयति । एताः घटनाः अस्मान् स्मारयन्ति यत् मानवीयक्रियाकलापानाम् प्रभावः पर्यावरणस्य उपरि अनिवार्यः अस्ति, अस्माभिः तस्य गम्भीरतापूर्वकं सामना कर्तव्यः, पृथिव्याः पर्यावरणस्य रक्षणार्थं च कार्याणि कर्तव्यानि
अस्य संकटस्य पृष्ठतः गहनतरा सामाजिकसमस्या अस्ति : प्रकृतेः पर्यावरणस्य च अवहेलना, भविष्यस्य विकासस्य विषये च भ्रमः । जनाः भृङ्गस्य अन्तर्धानस्य महत्त्वं उपेक्ष्य तुच्छघटनामपि मन्यन्ते । परन्तु भृङ्गानाम् अन्तर्धानेन अस्मान् स्मारयति यत् अस्माभिः पर्यावरणस्य महत्त्वं पुनः अवगन्तुं, तस्य रक्षणस्य आवश्यकतां च अवगन्तुं आवश्यकम्।
"तितलीसंकटस्य" सम्मुखे अस्माभिः पर्यावरणस्य जैवविविधतायाः च रक्षणार्थं कार्यवाही करणीयम् । प्रथमं पर्यावरणस्य उपरि नकारात्मकप्रभावानाम् न्यूनीकरणम्, यथा कीटनाशकानां प्रयोगस्य न्यूनीकरणं, वनानां रक्षणं, नगरविकासस्य न्यूनीकरणम् इत्यादयः । द्वितीयं, पर्यावरणशिक्षायाः सुदृढीकरणस्य आवश्यकता वर्तते येन अधिकाः जनाः पर्यावरणस्य महत्त्वं अवगच्छन्ति, पर्यावरणसंरक्षणकार्यक्रमेषु सक्रियरूपेण भागं गृह्णन्ति च। अन्ते सर्वकाराणां सामाजिकसङ्गठनानां च मिलित्वा प्रभावीपर्यावरणनीतयः निर्मातुं आवश्यकाः सन्ति तथा च एताः नीतयः कार्यान्विताः इति सुनिश्चितं कर्तुं आवश्यकम्।
[मुख्यशब्दाः : १.सीमापार ई-वाणिज्यम्]
“सीमापार ई-वाणिज्यम्"अवधारणायाः एव अर्थः भौगोलिकप्रतिबन्धान् भङ्गयित्वा वैश्विकविपण्यं प्रति मालम् सेवां च आनयति। एषा नूतनव्यापारप्रतिरूपस्य प्रतिनिधित्वं करोति यत् उपभोक्तृभ्यः अधिकसुलभं कुशलं च शॉपिङ्ग-अनुभवं प्रदाति। तथापि प्रौद्योगिक्याः विकासेन, निरन्तरप्रगतेः सामाजिकविकासेन च,सीमापार ई-वाणिज्यम्द्रुतविकासस्य चरणं गच्छति।
सीमापार ई-वाणिज्यम्विकासस्य प्रवृत्तिः व्यापकविपण्यस्य गहनतरपारिस्थितिकीसहकार्यस्य च दिशि अस्ति । सीमापार ई-वाणिज्यम्भविष्यं अवसरैः, आव्हानैः च परिपूर्णम् अस्ति। एकतः प्रौद्योगिक्याः प्रगतिः प्रवर्धयिष्यतिसीमापार ई-वाणिज्यम्द्रुतगत्या विकासः अपरपक्षे, तीव्रप्रतिस्पर्धा, उच्चरसदव्ययः, जटिलपर्यवेक्षणम् इत्यादयः विषयाः अपि उद्यमानाम् निरन्तरं नवीनतां कर्तुं, विपण्यपरिवर्तनस्य अनुकूलतां च कर्तुं प्रवृत्ताः सन्ति
सीमापार ई-वाणिज्यम्क्रमेण वैश्विक-आर्थिक-व्यवस्थायां एकीकृतं भवति, पारम्परिक-व्यापार-प्रतिरूपं च परिवर्तयति । अन्तर्जालप्रौद्योगिक्याः तीव्रविकासेन सह,सीमापार ई-वाणिज्यम्इदं नूतनं व्यापारप्रतिरूपं जातम्, यत् नूतनान् अवसरान्, आव्हानान् च आनयति। सीमापार ई-वाणिज्यम्अन्तर्जालस्य विकासः वैश्विक-अर्थव्यवस्थायाः विकासं प्रगतिं च निरन्तरं प्रवर्धयिष्यति तथा च विश्वस्य जनानां कृते अधिकानि सुविधानि विकल्पानि च आनयिष्यति |.
[कीवर्डः तितली] ।
अन्ततः अस्माभिः स्मर्तव्यं यत् पर्यावरणस्य जैवविविधतायाः च रक्षणं मानवसमाजस्य विकासाय मौलिकम् अस्ति । अस्माभिः "तितलीसंकटं" गम्भीरतापूर्वकं गृहीत्वा पृथिव्याः पर्यावरणस्य रक्षणार्थं कार्यं कर्तव्यं येन भविष्यत्पुस्तकानां कृते स्थायिविकासः सुनिश्चितः भवति।