समाचारं
मुखपृष्ठम् > समाचारं

सीमापार-ई-वाणिज्यस्य भविष्यम् : चुनौतीः अवसराः च

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीमापार ई-वाणिज्यम्अर्थव्यवस्थायाः उदयेन वैश्विक-आर्थिक-एकीकरणस्य प्रक्रियां प्रवर्धितवती, विश्व-अर्थव्यवस्थायाः कृते नूतनाः अवसराः, आव्हानानि च आनयत् । प्रौद्योगिकीविकासस्य दृष्ट्या कृत्रिमबुद्धिः, बृहत् आँकडा, क्लाउड् कम्प्यूटिङ्ग् इत्यादिषु प्रौद्योगिकीषु प्रगतिः अभवत्...सीमापार ई-वाणिज्यम्विकासः उपयोक्तृआवश्यकतानां उत्तमरीत्या पूर्तये, सम्पूर्णव्यवहारप्रक्रियायाः अनुकूलनार्थं, उपयोक्तृअनुभवं वर्धयितुं च दृढं समर्थनं प्रदाति । तस्मिन् एव काले, २.सीमापार ई-वाणिज्यम्विपण्यप्रतिस्पर्धा अपि अधिकाधिकं तीव्रं भवति यत् उद्यमाः विपण्यां सफलतां प्राप्तुं निरन्तरं नवीनतां कर्तुं नूतनानां विकासदिशांश्च अन्वेष्टुं च प्रवृत्ताः सन्ति।

तथापि इसीमापार ई-वाणिज्यम्प्रबलविकासप्रक्रियायां काश्चन समस्याः अपि सन्ति येषां शीघ्रं समाधानं करणीयम् । यथा, कानूनानां, नियमानाम्, नीतिनिरीक्षणस्य च दृष्ट्या देशेषु सम्प्रति...सीमापार ई-वाणिज्यम्कानूनानां, विनियमानाम्, नीतीनां, नियमानाञ्च निर्माणं पर्याप्तं सिद्धं नास्ति, यस्य परिणामेण केचन कम्पनयः प्रासंगिकविनियमानाम् उल्लङ्घनं कुर्वन्ति, यस्य परिणामेण...सीमापार ई-वाणिज्यम्विकासस्य समक्षं केचन बाधाः सन्ति। तदतिरिक्तं करनीतीनां, रसदजालस्य च उत्तमं प्रचारार्थं अधिकं अनुकूलनं सुधारणं च आवश्यकम् अस्तिसीमापार ई-वाणिज्यम्विकासं प्रचारं च।

भविष्य,सीमापार ई-वाणिज्यम्वयं नूतनक्षेत्रेषु विस्तारं कुर्मः, विश्व-अर्थव्यवस्थायां महत्तरं परिवर्तनं च आनयिष्यामः | प्रौद्योगिक्याः उन्नतिः, विपण्यस्य निरन्तरविकासः चसीमापार ई-वाणिज्यम्नूतनावकाशानां आरम्भं करिष्यति, अधिकविकासं च प्राप्स्यति। तस्मिन् एव काले, २.सीमापार ई-वाणिज्यम्सामाजिकः प्रभावः अपि अधिकाधिकः भविष्यति। यथा उत्तमं प्रचारं कर्तुं शक्यतेसीमापार ई-वाणिज्यम्चीनस्य विकासाय सर्वकारीयविभागाः, उद्यमाः, उपभोक्तृभिः च मिलित्वा अधिकं निष्पक्षं पारदर्शकं च निर्मातुं आवश्यकम् अस्तिसीमापार ई-वाणिज्यम्विपण्यवातावरणम्।