한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सीमापार ई-वाणिज्यम्वैश्विकव्यापारपरिदृश्यं परिवर्तयति, अन्तर्राष्ट्रीयव्यापारे नूतना प्रवृत्तिः भवति, अस्माकं कृते विश्वे नूतनं अध्यायं उद्घाटयति च।
अस्य पृष्ठतः अर्थः विशालः अस्ति। प्रथमः,सीमापार ई-वाणिज्यम्भौगोलिकप्रतिबन्धान् भङ्गयति, विश्वस्य सर्वेषु कोणेषु मालसेवानां च अधिकसुलभतया प्रवाहं कर्तुं शक्नोति । एतत् लघुमध्यम-उद्यमानां कृते नूतनं विपण्यस्थानं प्रदाति, उपभोक्तृभ्यः अधिकसुलभं विविधं च उपभोग-अनुभवं अपि प्रदाति क्षण,सीमापार ई-वाणिज्यम्अन्तर्जालस्य उदयेन नूतनानां प्रौद्योगिकीनां, आदर्शानां च जन्म अभवत्, यथा कृत्रिमबुद्धिः, ब्लॉकचेन् इत्यादयः प्रौद्योगिकीः, येन प्रदत्ताःसीमापार ई-वाणिज्यम्विकासः दृढं समर्थनं ददाति।
तथापि,सीमापार ई-वाणिज्यम्मार्गः सुचारुरूपेण न गतः। अस्य विकासस्य समये अनिवार्यतया आव्हानानां सामना भविष्यति- १.
सीमापार ई-वाणिज्यम्चीनस्य विकासाय उद्यमानाम् निरन्तरं शिक्षणं अनुकूलनं च आवश्यकं भवति, तत्सह, उपभोक्तृणां उत्तमसेवायै, वैश्विकव्यापारस्य विकासे अधिकं योगदानं दातुं च नीतयः नियमाः च निर्मातुं सक्रियरूपेण भागं ग्रहीतुं च आवश्यकम् अस्ति