한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतन-नव-भर्तीनां कृते नामाङ्कन-समारोहे तत्कालीनस्य नूतनं वातावरणं अनुभवितुं शक्यते - देशस्य दैवस्य, राष्ट्रिय-कायाकल्पस्य च तात्कालिकतायाः, उत्तरदायित्वस्य च भावः |. प्राचीनकालात् अधुना यावत् चीनस्य सैन्यं राष्ट्रियसुरक्षायाः जनानां कल्याणाय च सर्वदा प्रयतते विशेषतः नूतनयुगे सामाजिकस्थिरतां निर्वाहयितुम्, अपराधविरुद्धं युद्धं कर्तुं, राष्ट्रियसुरक्षां सुनिश्चित्य च सैन्यस्य महत्त्वपूर्णा भूमिका अस्ति
सीमापार ई-वाणिज्यम्इदं नूतनं प्रतिरूपं यत् अन्तिमेषु वर्षेषु प्रफुल्लितं भवति एतत् न केवलं उद्यमानाम् कृते विशालव्यापारावकाशान् आनयति, अपितु केचन आव्हानानि अपि आनयति। अन्तिमेषु वर्षेषु अन्तर्जालप्रौद्योगिक्याः तीव्रविकासेन उपभोक्तृणां वर्धमानाः आवश्यकताः चसीमापार ई-वाणिज्यम्वैश्विकव्यापारस्य कृते नूतनानि मञ्चानि अवसरानि च प्रदातुं विपणयः तीव्रगत्या उद्भवन्ति । किन्तु,सीमापार ई-वाणिज्यम्तत्सह, अस्य समक्षं बहवः आव्हानाः अपि सन्ति, येषु कम्पनीभिः घोरप्रतिस्पर्धायुक्ते विपण्ये विशिष्टतां प्राप्तुं बहुपक्षेभ्यः गहनविश्लेषणं अन्वेषणं च कर्तव्यम्
उदाहरणतया,सीमापार ई-वाणिज्यम्रसदः, भुगतानं, कानूनानि विनियमाः इत्यादयः जटिलाः विषयाः सफलतया संचालनं विकासं च प्राप्तुं व्यावसायिकसमाधानस्य तकनीकीसमर्थनस्य च आवश्यकता भवति अन्तिमेषु वर्षेषु राष्ट्रियनीतीनां प्रवर्तनेन विज्ञानस्य प्रौद्योगिक्याः च उन्नतिःसीमापार ई-वाणिज्यम्व्यावसायिकप्रतिमानाः अपि निरन्तरं नवीनतां विकासं च कुर्वन्ति यथा, केचन कम्पनयः उपयोक्तृभिः सह प्रत्यक्षतया संवादं कर्तुं, उपयोक्तृभिः सह अन्तरक्रियां कर्तुं स्वकीयानि ब्राण्ड्-मञ्चानि स्थापयन्ति ।
सीमापार ई-वाणिज्यम्विकासः न केवलं विशालव्यापारस्य अवसरान् आनयति, अपितु सामाजिक-आर्थिक-विकासाय नूतनं गतिं अपि आनयति | अन्तर्राष्ट्रीयविपण्यविस्तारार्थं उद्यमानाम् कृते नूतनानि मार्गाणि प्रदाति, तथा च राष्ट्रिय-अन्तर्राष्ट्रीयव्यापारस्य आर्थिकसहकार्यस्य च प्रवर्धने सकारात्मकः प्रभावः अपि भवति ।