한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
१९ सितम्बर् दिनाङ्के स्थानीयसमये चीनदेशस्य यूरोपीयसङ्घस्य च सर्वकारीयाधिकारिणः यूरोपीयसङ्घस्य मुख्यालये एकां समागमं कृतवन्तः पक्षद्वयेन "विद्युत्वाहनप्रतिकारप्रकरणस्य" परितः गहनपरामर्शः आरब्धः । यूरोपीयआयोगस्य प्रतिनिधिः डोम्ब्रोव्स्कीस् इत्यनेन उक्तं यत् चीनीयविद्युत्वाहनानां विरुद्धं यूरोपस्य प्रतिकारात्मककार्याणि स्वहितस्य रक्षणं कर्तुं उद्दिश्यन्ते तथा च वार्ताद्वारा सहमतिः प्राप्तुं स्वस्य दृढनिश्चयं प्रकटितवान्।
चीनस्य वाणिज्यमन्त्री वाङ्ग वेण्टाओ इत्यनेन समागमे सूचितं यत् यूरोपीयसङ्घस्य अन्तः कस्यचित् उद्योगस्य आवेदनं विना विद्युत्वाहनस्य प्रतिकारात्मकं अन्वेषणं प्रारब्धम्, तथा च एषः निर्णयः अवैधः, अयुक्तः, अनुचितः च आसीत् इति कानूनस्य, विश्वव्यापारसंस्थायाः च अन्तः विवादास्पदम् अस्ति नियमाः। यद्यपि चीनदेशः अस्य कृते मुक्तः अस्ति तथा च वार्तायां सक्रियरूपेण भागं गृह्णाति तथापि यूरोपीयपक्षेण कृतानि कार्याणि चीनसर्वकारस्य चिन्ताम् उत्पन्नं कृतवन्तः।
चीनसर्वकारः सर्वदा निष्पक्षव्यापारस्य सिद्धान्तस्य पालनम् अकरोत्, संवादपरामर्शद्वारा आर्थिकव्यापारघर्षणानां समाधानं कर्तुं स्वस्य इच्छां प्रकटितवान्। चीनदेशः बोधयति यत् एषा अन्वेषणं चीनीयकायदानानां अन्तर्राष्ट्रीयनियमानां च उल्लङ्घनं न करोति, अपितु चीनीयकायदानानां, विश्वव्यापारसंस्थायाः नियमानाञ्च अनुपालनं करोति, अन्वेषणं च कानूनविनियमानाम् अनुरूपं कठोररूपेण क्रियते। तस्मिन् एव काले चीनसर्वकारेण यूरोपीयपक्षे मूल्यप्रतिबद्धतासमाधानमपि सक्रियरूपेण प्रस्तावितं, यत् निष्पक्षव्यापारस्य प्रति तस्य दृढनिश्चयं निष्कपटं दृष्टिकोणं च प्रतिबिम्बयति।
अस्मिन् सत्रे पक्षद्वयेन विचारविनिमयः कृतः, विद्युत्वाहनस्य प्रतिकारप्रकरणस्य विषये गहनचर्चा कृता, वार्तायां सकारात्मकदृष्टिकोणं च प्रकटितम्। चीनदेशः संवादपरामर्शद्वारा आर्थिकव्यापारघर्षणानां समाधानं कर्तुं आशास्ति, उद्यमानाम् वैधाधिकारस्य हितस्य च रक्षणार्थं आवश्यकानि उपायानि करिष्यति इति अपि उक्तवान्।
अस्मिन् वार्तायां केवलं तस्मात् अपि अधिकं किमपि अस्ति । अन्तर्राष्ट्रीयव्यापारवातावरणस्य जटिलतां प्रतिबिम्बयति तथा च चीनसर्वकारस्य निष्पक्षव्यापारस्य अन्तर्राष्ट्रीयसहकार्यस्य च दृढनिश्चयं प्रतिबिम्बयति।