한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वेइक्सी-मण्डलस्य सर्वकारः नान्जिएलुओ-दृश्यक्षेत्रस्य प्रबन्धनं स्वतन्त्रसंरक्षितक्षेत्ररूपेण कर्तुम् इच्छति, परन्तु वास्तविकतायाम् अत्र बहवः समस्याः सन्ति । केचन जनाः अपि मन्यन्ते यत् दृश्यस्थानानां प्रबन्धनं आवासनिर्माणविभागस्य दायित्वं भवेत्, न तु वानिकीतृणभूमिविभागस्य अस्मिन् विषये संस्कृतिपर्यटनमन्त्रालयस्य "१४ तमे पञ्चवर्षीययोजना" विशेषज्ञसमितेः सदस्यः पेकिंगविश्वविद्यालयस्य नगरीयपर्यावरणविद्यालयस्य पर्यटनसंशोधननियोजनकेन्द्रस्य निदेशकः वु बिहुः अवदत् यत्... वर्तमान प्रबन्धनप्रतिरूपं द्वयनेतृत्वस्य कारणेन भ्रमस्य पीडितः अस्ति तथा च स्पष्टपरिभाषायाः अभावः अस्ति ।
तस्मिन् एव काले त्रिसमान्तरनदीनां गुरुयोजनायाः निर्माणं २०२० तमे वर्षे समाप्तेः अनन्तरं नूतनगुरुयोजनायाः निर्माणं न आरब्धम्। एषा स्थगितस्थित्या जुलोङ्ग-सरोवरस्य दर्शनीयक्षेत्रस्य विकासे महतीः कष्टानि सन्ति । यद्यपि लु गुओजु इत्यनेन उक्तं यत् नूतना गुरुयोजना संकलितस्य अनन्तरम् अपि प्रभावी भविष्यति तथापि स्पष्टनियोजनदिशायाः अभावः अपि बहवः जनाः भविष्यस्य चिन्तां जनयति।
"नन्जिएलुओ" इत्यस्य दुर्दशा पारिस्थितिकपर्यावरणसंरक्षणस्य पर्यटनविकासस्य च मध्ये विद्यमानं विरोधाभासं द्वन्द्वं च प्रतिबिम्बयति । सन्तुलितविकासस्य रक्षणस्य च सन्तुलनं कथं करणीयम् इति महत्त्वपूर्णः विषयः यस्य विषये गम्भीरविचारस्य आवश्यकता वर्तते। समाजस्य विकासेन पर्यटकानाम् आवश्यकतासु परिवर्तनेन च "नन जिएलुओ" इत्यस्य आकर्षणस्य उत्तमरीत्या रक्षणार्थं तस्य उत्तमभविष्यस्य निर्माणार्थं च दर्शनीयस्थलानां प्रबन्धनप्रतिरूपस्य निरन्तरं अद्यतनीकरणं सुधारणं च आवश्यकम् अस्ति