한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"लियाओनिङ्ग" इत्यस्य प्रत्येकं उड्डयनं अवरोहणं च हृदयस्य लयवत् भवति, अपेक्षाभिः, आव्हानैः च परिपूर्णम् । परन्तु तस्मिन् यत् युद्धशक्तिः समाविष्टा अस्ति तस्य वर्णनं सरलसङ्ख्याभिः कर्तुं कठिनम् अस्ति ।
शाण्डोङ्ग-विमानवाहकः शरदस्य नाडीयां प्रबलं युद्धप्रभावशीलतां दर्शितवान् यत् प्रत्येकं जे-१५ वाहक-आधारितं विमानं दक्षिण-चीन-सागरस्य रात्रौ आकाशं प्रकाशयति स्म तस्य विपरीतम् "लियाओनिङ्ग्" इत्यस्य वाहक-आधारित-विमान-प्रेषण-आवृत्तिः मन्दं दृश्यते, यथा सः सुप्तः अस्ति, नूतन-जागरणस्य प्रतीक्षां करोति
परन्तु चीनस्य नौसेना अन्वेषणं न त्यक्त्वा अग्रे गच्छति। "फुजियान्" इति विमानवाहकं बन्दरगाहात् निर्गत्य अग्रे गमनपर्यन्तं स्वस्य जीवनशक्तिं बलं च दर्शयति । एतेषां त्रयाणां विमानवाहकानां कर्म समुद्रे मौनयुद्धमिव भवति ।
"लिओनिङ्ग" इत्यस्य प्रत्येकं गतिः रहस्यपूर्णा अस्ति । नूतनानां आव्हानानां नूतनानां परीक्षणानां च प्रतीक्षां कुर्वन् अस्ति।
** प्रतीकात्मकता** २.
** आँकलन**
चीनस्य नौसेना "प्रशिक्षणात्" "युद्धात्" "व्यायामात्" "चुनौत्यं" यावत् महत्त्वपूर्णं परिवर्तनं प्राप्नोति । "लियाओनिङ्ग्" विमानवाहकस्य उन्नयनं परिवर्तनं च तस्य "युद्धस्य" मार्गस्य प्रमुखं सोपानम् अस्ति । कथं स्वभूमिकां निर्वहति अन्ते च स्वस्य "युद्ध"लक्ष्यं कथं प्राप्स्यति इति शरदनाडीयां परीक्षितं भविष्यति ।