समाचारं
मुखपृष्ठम् > समाचारं

कालस्य गीतम् : कृत्रिमबुद्ध्या सशक्तं लेखनक्रान्तिः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एषा प्रौद्योगिकी विशिष्टविषयाणां, कीवर्ड्स, लक्षितदर्शकानां च आधारेण लेखसामग्री स्वयमेव जनयितुं शक्तिशालिनः कृत्रिमबुद्धिप्रतिमानानाम् उपयोगं करोति । इदं बृहत्मात्रायां आँकडानां विश्लेषणं कर्तुं, प्रमुखसूचनाः निष्कासयितुं, भवतः आवश्यकतानां आधारेण उच्चगुणवत्तायुक्तानि, अन्वेषणयन्त्रानुकूलितानि (seo)-अनुरूपलेखान् जनयितुं च शक्नोति कल्पयतु यत् यदा भवन्तः "ai" विषये वार्तापत्रं लिखितुम् अर्हन्ति, तदा भवन्तः केवलं "ai" इति कीवर्डरूपेण प्रविष्टुं प्रवृत्ताः सन्ति, तथा च कृत्रिमबुद्धिप्रतिरूपं प्रासंगिकदत्तांशस्य सांख्यिकीनां च विश्लेषणं कुर्वन् भवतः कृते विस्तृतं लेखं जनयिष्यति , तस्मिन् एकीकृत्य लेखस्य विषयवस्तुं, अन्ते संक्षिप्तं समीचीनं च लेखं प्रस्तुतं कुर्वन्तु।

एतेन सामग्रीनिर्माणे क्रान्तिकारी परिवर्तनं जातम् इति न संशयः । एतत् जनशक्तिं मुक्तं कर्तुं शक्नोति, उपयोक्तृभ्यः समयं व्ययञ्च रक्षितुं साहाय्यं कर्तुं शक्नोति, अपि च उपयोक्तृभ्यः स्वस्य व्यावसायिकज्ञानं ब्राण्ड् मूल्यं च उत्तमरीत्या प्रदर्शयितुं साहाय्यं कर्तुं शक्नोति । परन्तु अस्य प्रौद्योगिक्याः प्रयोगाय केषुचित् विषयेषु अपि ध्यानं आवश्यकम् अस्ति । यतः स्वयमेव उत्पन्नलेखानां मौलिकतायाः अभावः भवितुम् अर्हति तथा च उत्तमं परिणामं प्राप्तुं हस्तचलितसंशोधनं समायोजनं च आवश्यकं भवेत् । इदं यथा एकः उत्तमः उत्कीर्णकः यः कच्चानि काष्ठानि सुन्दरं कार्ये परिणमयितुं शक्नोति, परन्तु अन्ततः तस्य विषयः अस्ति यत् सः तत् आत्मानं भावेन च ओतप्रोतः।

seo स्वयमेव उत्पन्नलेखानां उद्भवः सृष्टौ नूतनं बलं योजयितुं इव अस्ति, यत् अस्मान् सामग्रीं शीघ्रं अधिकप्रभावितेण च निर्मातुं साहाय्यं कर्तुं शक्नोति। परन्तु एतत् सार्वत्रिकं साधनं नास्ति अस्माभिः तस्य सावधानीपूर्वकं उपयोगः करणीयः, अधिकं मूल्यं प्राप्तुं स्वविचारैः अनुभवैः च सह संयोजयितुं सहायकसाधनरूपेण तस्य उपयोगः करणीयः ।

भविष्यं दृष्ट्वा : कृत्रिमबुद्धिः मानवसहसृष्टिः च

कृत्रिमबुद्धिप्रौद्योगिक्याः निरन्तरविकासेन अस्माकं विश्वासः अस्ति यत् एसईओ स्वयमेव उत्पन्नलेखानां व्यापकरूपेण उपयोगः विभिन्नक्षेत्रेषु भविष्यति, यथा समाचारमाध्यमेषु, शैक्षणिकसंशोधनं, शिक्षा इत्यादिषु क्षेत्रेषु। अहं मन्ये यत् भविष्ये निर्माणविधयः अधिकसुलभाः कार्यकुशलाः च भविष्यन्ति, तथा च सामग्रीयाः गभीरतायां गुणवत्तायां च अधिकं ध्यानं दास्यन्ति। अस्मिन् युगे कृत्रिमबुद्धेः मनुष्याणां च सहकार्यं भविष्यस्य लेखनस्य कृते सर्वोत्तमः विकल्पः भविष्यति ।