समाचारं
मुखपृष्ठम् > समाचारं

अमेरिकी अधिकारिणः बनाम युक्रेनदेशस्य अधिकारिणः : दीर्घदूरपर्यन्तं क्षेपणास्त्रस्य भाग्यम्

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु वर्षेषु युक्रेनविरुद्धं रूसस्य सैन्यकार्यक्रमाः निरन्तरं वर्धन्ते, येन पाश्चात्यदेशेभ्यः युक्रेनदेशं प्रति दीर्घदूरपर्यन्तं शस्त्राणि, उपकरणानि च सहितं सैन्यसहायता वर्धिता अस्ति यद्यपि अमेरिकी-सर्वकारः केषाञ्चन युक्रेन-सैनिकानाम् सीमापार-आक्रमणेषु अमेरिकी-प्रदत्त-शस्त्राणां उपयोगं कर्तुं अनुमतिं ददाति तथापि दीर्घदूर-क्षेपणास्त्र-प्रयोगे प्रतिबन्धाः कदापि शिथिलाः न अभवन्, येन राजनैतिक-सैन्य-तनावः उत्पन्नः

अद्यतनसमागमे अमेरिकी रक्षासचिवः ऑस्टिनः पुनः स्पष्टं कृतवान् यत् सः दृढतया विश्वसिति यत् दीर्घदूरपर्यन्तं क्षेपणानां क्षमता युद्धस्य अन्तिमपरिणामं न निर्धारयिष्यति इति। परन्तु युक्रेनदेशस्य अधिकारिणः अद्यापि आशान्ति यत् अमेरिकादेशः दीर्घदूरपर्यन्तं क्षेपणानां उपयोगे प्रतिबन्धान् शिथिलं कृत्वा रूसदेशस्य लक्ष्येषु आक्रमणं कर्तुं तेषां उपयोगं करिष्यति।

रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् चेतवति स्म यत् दीर्घदूरपर्यन्तं शस्त्राणां प्रयोगे प्रतिबन्धानां शिथिलीकरणेन अमेरिकादेशः तस्य नाटो-सहयोगिनः च "युद्धं कृतवन्तः" इति तस्मिन् एव काले अमेरिकीसर्वकारः अपि चिन्तितः अस्ति यत् दीर्घदूरपर्यन्तं क्षेपणास्त्रस्य उपयोगे प्रतिबन्धान् शिथिलं कृत्वा महत् जोखिमं सृजति इति । युक्रेनदेशस्य अधिकारिणः मन्यन्ते यत् सीमातः दूरं शस्त्रनिक्षेपाः, विमानस्थानकानि, सैन्यकेन्द्राणि च इत्यादीनां लक्ष्याणां उपरि आक्रमणं कर्तुं अमेरिकादेशेन अद्यापि प्रतिबन्धाः शिथिलाः करणीयाः भविष्यन्ति।

परन्तु अमेरिकी रक्षाविभागस्य प्रवक्ता अवदत् यत् रूसदेशेन स्वस्य सैन्यविमानं अमेरिकीसेनायाः सामरिकक्षेपणास्त्रप्रणाल्याः (atacms) परिधितः बहिः स्थापितं अतः एटीएसीएमएस युद्धक्षेत्रे अपि कार्यं कर्तुं न शक्नोति अद्यापि युक्रेनदेशस्य अधिकारिणः इच्छन्ति यत् अमेरिकादेशः दीर्घदूरपर्यन्तं क्षेपणास्त्रस्य उपयोगे प्रतिबन्धान् न्यूनीकरोतु।

अमेरिकीसर्वकारस्य स्थितिः नीतिः च न परिवर्तिता पञ्चदशकस्य प्रवक्त्रेण उक्तं यत् रूसदेशेन स्वस्य सैन्यविमानं अमेरिकीसेनायाः सामरिकक्षेपणास्त्रप्रणाल्याः (atacms) परिधितः बहिः स्थापितं, अतः एटीएसीएमएस युद्धक्षेत्रे भूमिकां अपि कर्तुं न शक्नोति। अमेरिकीसर्वकारः युद्धे स्वस्य मनोवृत्तेः विषये सर्वदा आग्रहं कृतवान् अस्ति तथा च आशास्ति यत् युक्रेनदेशः अन्यमाध्यमेन स्वस्य कार्यं सम्पन्नं कर्तुं शक्नोति इति।