समाचारं
मुखपृष्ठम् > समाचारं

जापानस्य बैंकस्य निर्णयनिर्माणं भ्रमितं भवति : मौद्रिकनीतेः दिशा अर्थव्यवस्थायाः भविष्यस्य पूर्वानुमानं करोति

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना जापानदेशस्य आर्थिकक्रियाकलापः मूल्यमहङ्गानि च अस्थिरतां दर्शितवन्तः । यद्यपि महङ्गानि अपेक्षाः २% समीपे सन्ति तथापि वास्तविकस्थितौ अद्यापि निरन्तरं ध्यानस्य आवश्यकता वर्तते । विदेशीयविनिमयविपण्यस्य उतार-चढावः, अमेरिकी-आर्थिकदृष्टिकोणः च जापान-बैङ्कस्य निर्णयनिर्माणे प्रमुखाः कारकाः अभवन् ।

जापानस्य बैंकस्य नीतिव्याजदरसमायोजनं आर्थिकविकासे परिवर्तनस्य प्रतिक्रियायै तस्य महत्त्वपूर्णं साधनम् अस्ति । उएदा काजुओ इत्यनेन उक्तं यत्, "यदि आर्थिकविकासः अस्माकं अपेक्षानुसारं भवति तर्हि व्याजदराणि निरन्तरं वर्धयितुं अस्माकं विचारः न परिवर्तितः।" परन्तु सः "वित्तीयविपण्येषु विदेशीयविनिमयविपण्येषु च जापानस्य अर्थव्यवस्थायां मूल्येषु च तेषां प्रभावस्य विषये निकटतया ध्यानं दातव्यम्" इति बोधयति स्म, अद्यतनकारणात् ऊर्ध्वगामिमूल्यजोखिमेषु न्यूनतायाः कारणेन मौद्रिकनीतिनिर्णयानां विषये अद्यापि काश्चन चिन्ताः सन्ति इति टिप्पणीं कृतवान् विदेशीयविनिमयस्य उतार-चढावः समयः।

अन्तर्राष्ट्रीयपर्यावरणस्य जटिलता : १.

वैश्विक आर्थिकवृद्धेः मन्दता, फेडरल् रिजर्वस्य मौद्रिकनीते परिवर्तनं, "व्याजदरकटनतरङ्गस्य" वर्धमानशक्तिः च सर्वेषां जापानबैङ्कस्य निर्णयनिर्माणे प्रमुखः प्रभावः अभवत् यद्यपि जापानस्य बैंकः व्याजदरेषु निरन्तरं वर्धनस्य महत्त्वं बोधयति स्म तथापि विदेशीयविनिमयविपण्यस्य अस्थिरता, अमेरिकी-आर्थिकदृष्टिकोणे परिवर्तनं च तेषां नीतेः गतिं सावधानीपूर्वकं समायोजयितुं प्रेरयितुं शक्नोति

विशेषज्ञस्य भविष्यवाणीः : १.

विश्लेषकाः जापानस्य बैंकस्य भविष्यनिर्णयानां पूर्वानुमानं कृतवन्तः, आगामिवर्षस्य डिसेम्बरमासे जनवरीमासे वा व्याजदराणि वर्धयिष्यन्ति इति अपेक्षा अस्ति। गोल्डमैन् सैच्स्, बैंक् आफ् अमेरिका मेरिल् लिन्च् च व्याजदराणि वर्धयितुं तावत्पर्यन्तं विलम्बं कर्तुं अधिकं प्रवृत्ताः सन्ति, यावत् अर्थव्यवस्थायां, विपण्येषु च स्थिरतायाः लक्षणं न दृश्यते।

महङ्गानि दबावः नीतिमार्गः च : १.

जापानदेशे महङ्गानि निरन्तरं त्वरयन्ति, यत् केन्द्रीयबैङ्केन निर्धारितं लक्ष्यं दूरं अतिक्रम्य, यस्य प्रभावः जापानबैङ्कस्य निर्णयनिर्माणे प्रमुखः भवति मूल्यवृद्धेः प्रवृत्त्या सह जापानस्य बैंकः महङ्गानि नियन्त्रणस्य आर्थिकविकासस्य च सन्तुलनं कथं करणीयम् इति विरोधाभासस्य सम्मुखीभवति ।

एतेन जापानस्य बैंकस्य निर्णयनिर्माणं भ्रमितं भवति, यतः तेषां विविधकारकाणां तौलनं करणीयम्, अन्ते च उत्तमनीतिमार्गस्य निर्णयः करणीयः । तेषां विकल्पाः जापानस्य अर्थव्यवस्थायाः विकासप्रक्षेपवक्रं प्रत्यक्षतया प्रभावितं करिष्यन्ति तथा च वैश्विक-आर्थिक-परिदृश्ये महत्त्वपूर्णं प्रभावं जनयिष्यन्ति |