한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सः मन्यते यत् पारम्परिकगुणवत्ताप्रबन्धनस्य समक्षं वाहन-उद्योगे महतीः आव्हानाः सन्ति । यथा यथा विपण्यप्रतिस्पर्धा तीव्रा भवति तथा तथा उपयोक्तृभ्यः हार्डवेयर-सॉफ्टवेयर-गुणवत्तायाः अधिकाधिकमागधाः भवन्ति । ली ऑटो इत्यनेन "ai empowerment" इत्यस्य मूलरूपेण नूतना गुणवत्ताप्रबन्धनप्रणाली निर्मितवती अस्ति ।
अवधारणातः श्रृङ्खलानिर्माणपर्यन्तं : सटीकगुणवत्तानियन्त्रणम्ली ऑटो सम्पूर्णे उत्पादजीवनचक्रे गुणवत्ताप्रबन्धनं कार्यान्वितं करोति उत्पादविकासात् आरभ्य वाहनवितरणपर्यन्तं प्रत्येकस्मिन् लिङ्के परिष्कृतगुणवत्तानियन्त्रणम् अस्ति । तेन सम्पूर्णं वाहनम् ३ प्रमुखपरियोजनासु, ९ प्रमुखप्रणालीषु, ४९ मॉड्यूलेषु च विभक्तम्, समस्यानां सटीकपरिचयार्थं प्रभावीरूपेण समाधानार्थं च "pqa+pqe" प्रबन्धनप्रतिरूपं स्वीकृतम्
एआइ गुणवत्तां सशक्तं करोति पारम्परिकसीमाः च भङ्गयतिपूर्णजीवनचक्रगुणवत्ताप्रबन्धने li auto सफलतां प्राप्तुं सहायतायां कृत्रिमबुद्धिप्रौद्योगिकी महत्त्वपूर्णां भूमिकां निर्वहति।
ग्राहकः प्रथमं गुणवत्ता नवीनता च सह-अस्तित्वम् अस्तिझोउ फन्हुआ इत्यनेन बोधितं यत् उपयोक्तारः आदर्शकारस्य लक्ष्यं भवन्ति। सः मन्यते यत् प्रत्येकं आदर्शकारं उत्पादस्य गुणवत्तायाः प्रतिबद्धतां प्रतिनिधियति तथा च गुणवत्तायाः, नवीनतायाः, उपयोक्तृपरिचर्यायाः च अनुसरणं प्रतिबिम्बयति।
भविष्ये एआइ-प्रौद्योगिक्याः तीव्रविकासेन वाहन-उद्योगः नूतनयुगस्य आरम्भं करिष्यति । li auto, स्वस्य अद्वितीयगुणवत्ताप्रबन्धनव्यवस्थायाः अभिनवभावनायाश्च सह, उपयोक्तृभ्यः अधिकं आरामदायकं, विश्वसनीयं, सुरक्षितं च वाहनचालनस्य अनुभवं आनयति।