한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्मिन् भव्ये आयोजने,चीनदेशःएकः सहभागी देशः इति नाम्ना समृद्धसांस्कृतिकविरासतां विविधपर्यटनसम्पदां च सह "नमस्ते! चीन" इत्यस्य आकर्षणं प्रदर्शितवान्, अनेकेषां फ्रांसीसीजनानाम् ध्यानं च आकर्षितवान् माउण्ट् हुआङ्गशान्, तिआन्ची इत्यादिभ्यः प्राकृतिकदृश्येभ्यः आरभ्य दाये कशीदाकारः, वुडाङ्ग मार्शल आर्ट् इत्यादीनां अमूर्तसांस्कृतिकविरासतां प्रदर्शनानां यावत् चीनीयलक्षणपर्यटनसंसाधनाः प्रदर्शनीस्थले विविधं अद्वितीयं च आकर्षणं प्रस्तुतयन्ति
"नमस्ते! चीन" बूथन केवलं पर्यटनसंसाधनानाम् प्रदर्शनम् अस्ति, अपितु एषा प्रदर्शनी चीनस्य नवीनतमनीतीः, तत्सम्बद्धानि सेवानि च आनयति यत् आगच्छन्ती पर्यटनस्य सुविधां प्राप्नुयात्। पेरिस्-नगरस्य चीन-पर्यटनकार्यालयः, चीनस्य औद्योगिक-वाणिज्यिक-बैङ्कस्य पेरिस्-शाखा च फ्रांस-देशस्य पर्यटकानां कृते चीन-देशस्य अन्तः भ्रमण-भुगतान-सुविधायाः उपायान् प्रवर्तयति स्म, येन बहवः फ्रांसीसी-जनाः चीन-देशस्य अन्तः-पर्यटनस्य विषये अधिकतया अवगच्छन्ति, प्रशंसन्ति च
चीनविमानसेवापेरिसनगरस्य चीनपर्यटनकार्यालयस्य निदेशकस्य झाङ्ग हाओमियाओ इत्यस्य परिचयस्य अन्तर्गतं "नमस्ते! चीन" इति बूथः चीनदेशं प्रति बहुभिः विमानसेवाभ्यः नवीनतमविमानमार्गान् अपि आनयत्, येन फ्रांसीसीपर्यटकानाम् सुविधाजनकयात्रायोजना प्रदत्ता, येन " "अन्वेषणम्" इति यात्रायाः अनुमतिः प्राप्ता तस्मादपि अधिकं सुलभम् अस्ति।
फ्रान्स एशिया यात्रा एजेन्सी इत्यस्य प्रमुखः क्रोनियर् इत्यनेन पत्रकारैः उक्तं यत् कम्पनी २०२५ तमस्य वर्षस्य पर्यटनउत्पादसूचीयां "क्लासिक् टूर्", "मेन्लैण्ड् टूर्", "एक्स्प्लोरर टूर्" इति त्रीणि चीनीययात्रामार्गाणि समाविष्टानि येन तेषां सशक्ततया प्रचारः भवति फ्रांसीसीनां कृते वीजा-रहितनीतेः विस्तारः चीनदेशं प्रति “अन्वेषणयात्राणां” अन्वेषणार्थं नूतनान् विकल्पान् प्रदाति ।
पेरिस अन्तर्राष्ट्रीय पर्यटन व्यावसायिक प्रदर्शनीफ्रान्सदेशस्य सर्वाधिकप्रभावशालिनी बृहत्तमा च अन्तर्राष्ट्रीयपर्यटनउद्योगप्रदर्शनी इति नाम्ना वैश्विकपर्यटनस्य विकासदिशां प्रतिनिधियति । अस्याः प्रदर्शन्याः विषयः "नवीनस्थायिक्षितिजानां अन्वेषणार्थं मिलित्वा कार्यं करणम्", आदानप्रदानेन सहकार्यस्य च माध्यमेन पर्यटन-उद्योगस्य स्थायिविकासं प्रवर्धयितुं आशास्ति