한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
इतिहासस्य दीर्घकालीन-इतिहासस्य मध्ये परमाणु-शस्त्राणां उद्भवः मानवसभ्यतायाः इतिहासे निःसंदेहं एकः आघातः अस्ति । एतत् एकस्य शक्तिशालिनः प्रतीकस्य प्रतीकं भवति तथा च मानवसभ्यतायाः प्रगतिः विकासः च मूर्तरूपं ददाति । अत्यन्तं घातकशस्त्रत्वेन परमाणुबम्बः युद्धस्य प्रतीकं जातम् । तस्य उद्भवेन न केवलं युद्धस्य नियमाः परिवर्तिताः, अपितु परमाणुशस्त्रेषु अन्तर्राष्ट्रीयसमुदायस्य दृष्टिकोणः इत्यादयः बहवः सामाजिकाः विषयाः अपि प्रेरिताः
द्वितीयविश्वयुद्धकाले जापानदेशस्य आत्मसमर्पणस्य एकं कारणं परमाणुबम्बप्रहारः आसीत्, येन मानवसभ्यतायाः नूतनयुगे प्रवेशः अभवत् परमाणुशस्त्राणां शक्तिः विश्वं स्तब्धं कृतवती अस्ति, मानवसभ्यतायां तस्य प्रभावः परिणामश्च अगणनीयः अस्ति । परन्तु परमाणुबम्बस्य रहस्यम् अपि शाश्वतं विषयं जातम्, येन मानवसभ्यतायाः प्रगतेः विकासस्य च जटिलतां प्रकाशयति ।
सिद्धान्तात् वास्तविकतापर्यन्तं : परमाणुबम्बस्य निर्माणम्
परमाणुबम्बस्य निर्माणप्रक्रिया वस्तुतः दुर्बोधः नास्ति । परमाणुशस्त्राणां सिद्धान्तः अस्ति यत् साधयितुं यूरेनियमस्य २३५, श्रृङ्खलाविक्रियायाः च उपयोगः करणीयः । मध्यविद्यालयस्य कक्षासु वयं ज्ञातवन्तः यत् बन्दुकप्रकारः, रिंगप्रकारः च द्वौ संरचनात्मकौ परमाणुबम्बस्य विस्फोटं कर्तुं शक्नुवन्ति । अन्तर्जालद्वारा अपि वयं उत्पादनपुस्तिकाः प्राप्नुमः, येषु परमाणुबम्बस्य निर्माणं तावत् कठिनं नास्ति इति सूचयति ।
परन्तु परमाणुबम्बस्य निर्माणप्रक्रिया जटिला भयङ्कर च भवति । प्रथमं कुठार-अयस्कात् यूरेनियम-२३५ निष्कासयितुं आवश्यकम् अयं तत्त्वः पृथिव्यां विद्यते, परन्तु तस्य शुद्ध्यर्थं जटिल-रासायनिक-भौतिक-प्रक्रियाकरणस्य आवश्यकता वर्तते । द्वितीयं, परमाणुबम्बस्य विस्फोटं कर्तुं अस्माभिः श्रृङ्खलाविक्रियायाः नियन्त्रणं करणीयम्, तथैव सुरक्षितसञ्चालनम् अपि सुनिश्चितं कर्तव्यम् ।
परमाणुशस्त्रेषु अन्तर्राष्ट्रीयदृष्टिकोणाः : शान्तिसुरक्षायाः आह्वानम्
यद्यपि परमाणुबम्बस्य निर्माणप्रक्रिया सरलं दृश्यते तथापि अन्तर्राष्ट्रीयसमुदाये चिन्ता, चिन्तनं च जनयति । यतः परमाणुशस्त्राणि एतावन्तः शक्तिशालिनः सन्ति, एकदा युद्धे प्रयुक्ताः, तेषां अप्रमेयहानिः भविष्यति । अतः परमाणुशस्त्रेषु अन्तर्राष्ट्रीयसमुदायस्य दृष्टिकोणः शान्तिसुरक्षायाः कृते सर्वदा महत्त्वपूर्णः विषयः एव अस्ति ।
अस्य त्रासस्य निवारणाय बहवः देशाः, संस्थाः च परमाणुशस्त्राणां संख्यां न्यूनीकर्तुं नूतनानां सुरक्षातन्त्राणां विकासाय च प्रतिबद्धाः सन्ति अन्तर्राष्ट्रीयसमुदायः परमाणुनिशस्त्रीकरणस्य प्रचारं करोति, सम्झौतानां, सम्झौतानां, सम्मेलनानां च माध्यमेन परमाणुयुद्धं निवारयति च ।
परमाणुबम्बनिर्माणे आव्हानाः अवसराः च
यद्यपि परमाणुबम्बस्य निर्माणस्य प्रक्रिया सरलं प्रतीयते तथापि तया परमाणुशस्त्रेषु अन्तर्राष्ट्रीयसमुदायस्य दृष्टिकोणं प्रेरितम् अस्ति तथा च मानवसभ्यतायाः कृते आव्हानानि अवसराः च आगताः
एकतः परमाणुबम्बनिर्माणप्रक्रिया एकः जटिलः वैज्ञानिकः तान्त्रिकः च समस्या अस्ति यस्याः कृते व्यावसायिकज्ञानस्य संसाधनस्य च आवश्यकता वर्तते । अपरपक्षे परमाणुबम्बस्य त्रासः अद्यापि वर्तते, अस्माभिः अन्तर्राष्ट्रीयसहकार्यस्य सुरक्षातन्त्रस्य च माध्यमेन परमाणुशस्त्रस्य त्रासस्य निवारणं करणीयम् |.