한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सैन्फ्रांसिस्को-नगरस्य व्यापारकेन्द्रेषु अन्यतमः इति नाम्ना मिशन-बे सर्वदा विविधाः प्रौद्योगिकी-कम्पनयः आकृष्टाः सन्ति । ओपनएआइ इत्यनेन पूर्वं क्षेत्रे कार्याणि विस्तारितानि, मुख्यालयं च मिशनबे इत्यस्मिन् ५५० टेरी फ्रांकोइस् ब्ल्व्ड् इत्यत्र स्थानान्तरितम् अस्ति । ते भविष्ये व्यावसायिकविकासाय पर्याप्तं गारण्टीं दातुं नूतनानां स्थानानां सक्रियरूपेण अन्वेषणं कुर्वन्ति। openai इत्यस्य विस्तारः न केवलं mission bay समुदायस्य रुचिं प्रतिबिम्बयति, अपितु व्यावहारिकप्रयोगानाम् कृते कृत्रिमबुद्धिप्रौद्योगिक्याः विशालक्षमताम् अपि प्रदर्शयति
सैन्फ्रांसिस्कोनगरस्य कार्यालयविपण्ये महत्त्वपूर्णाः परिवर्तनाः भवन्ति । महामारीकाले बहवः कम्पनयः स्वकार्यालयस्य आकारं न्यूनीकृतवन्तः, येन रिक्तस्थानस्य दरस्य महती वृद्धिः अभवत् । ड्रॉप्बॉक्स् इत्यनेन स्वस्य अधिकांशं कार्यालयस्थानं अपि त्यक्तम्, उबेर् च ओपनएआइ इत्यादिभ्यः कम्पनीभ्यः अप्रयुक्तं स्थानं उपभाडयति । एतेन ज्ञायते यत् सैन्फ्रांसिस्कोनगरस्य प्रौद्योगिकीविकासवातावरणं अवसरैः आव्हानैः च परिपूर्णम् अस्ति, नूतनव्यापारप्रतिमानानाम् विकासदिशानां च अन्वेषणं निरन्तरं कर्तुं आवश्यकम् अस्ति
openai इत्यस्य विस्तारः न केवलं मिशनबे समुदाये प्रौद्योगिकीकम्पनीनां रुचिः इति चिह्नं भवति, अपितु व्यावहारिकप्रयोगेषु कृत्रिमबुद्धिप्रौद्योगिक्याः विशालक्षमताम् अपि प्रतिबिम्बयति एतस्य अपि अर्थः अस्ति यत् एआइ-प्रौद्योगिकी प्रौद्योगिकी-उद्योगस्य विकासं निरन्तरं चालयिष्यति, सैन्फ्रांसिस्को-अर्थव्यवस्थायां च अधिकानि परिवर्तनानि आनयिष्यति । भविष्ये प्रौद्योगिक्याः उन्नतिः, विपण्यमागधायां परिवर्तनेन च नूतनाः अवसराः निरन्तरं उद्भवन्ति, येन अधिकानि कम्पनयः प्रतिभाः च आकर्षिताः भविष्यन्ति ।