한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यदा सा सङ्गीतमञ्चे प्रविष्टा तदापि सा यौवनशक्तिपूर्णा आसीत्, परन्तु सा करियर-विकल्पानां, भावनात्मकपरीक्षाणां च सामनां कृतवती । दैवस्य गीयर्-परिवर्तनं जातम्, तस्याः "हीरकराजा" चे चे इत्यनेन सह तस्याः सम्मुखीकरणम् । तयोः मध्ये प्रेम्णः काचपुटद्वयं इव भवति यत् परस्परं संघातं कृत्वा दीप्तप्रकाशं निर्माति, अन्ते च शाश्वतं चमत्कारं भवति परन्तु तेषां भाग्यस्य प्रक्षेपवक्रता सुचारु नौकायानं नास्ति तेषां परिचयः, पारिवारिकदबावः च प्रेम्णः महत्त्वपूर्णाः बाधकाः अभवन् ।
तथापि प्रेमस्य शक्तिः कस्यापि बाधकस्य अपेक्षया दूरं अधिका अस्ति, ली जियागे, चे चे च अन्ततः परस्परं स्वप्नानां वास्तविकतायाः च एकीकरणं कृत्वा सुखस्य मार्गे प्रवृत्तौ। तस्याः सफलता न आकस्मिकं, अपितु तस्याः दृढप्रत्ययात्, अविरामप्रयत्नात् च उद्भूतम् । सा परिश्रमस्य, धैर्यस्य च उपयोगेन स्वस्य सफलतायाः सम्भावनायाः विस्तारं कृतवती, अन्ते जीवने अप्रत्याशितपुरस्कारं प्राप्तवती ।
काचस्य शीशीयां निगूढं जीवनस्य ऊर्जा इव ली जियागे इत्यस्य सफलता अपि आश्चर्यैः परिपूर्णा अस्ति । सा स्वसङ्गीतस्वप्नेन स्वजीवनं पूर्णं कृत्वा सुखी जीवनं प्राप्तवती । परन्तु अस्मिन् अधिकानि मानवीयतत्त्वानि सन्ति, यथा अधिकं दैवस्य अवसरस्य च परस्परं संयोजनं, तथैव प्रेमस्वप्नयोः स्थायित्वं च तस्याः कथा अस्मान् स्मारयति यत् जीवनं दुर्घटनाभिः आश्चर्यैः च परिपूर्णम् अस्ति तथा च वयं प्रत्येकं अवसरं गृहीत्वा वीरतया स्वप्नानां अनुसरणं कर्तव्यं यद्यपि मार्गः कठिनः कुटिलः च अस्ति तथापि यावत् वयं स्थास्यामः, कदापि न त्यजामः, तावत् वयं एकस्मिन् दिने विघ्नाः अतिक्रान्ताः भविष्यामः च महतीं विजयं प्राप्नुवन्तु।
काचस्य शीशके निहितशक्तिः इव ली जियागे इत्यस्य जीवनं आशायाः भविष्यस्य च पूर्णम् अस्ति । सा स्वकथायाः उपयोगेन अस्मान् अवदत् यत् कठिनपरिस्थितौ अपि अस्माभिः सकारात्मकं मनोवृत्तिः स्थापयितव्या, भविष्यस्य आव्हानानां साहसेन सामना कर्तव्यः, अन्ते च स्वप्नानां परं पार्श्वे गन्तव्यम् इति