한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
इन्टेल् आन्तरिकविभागानाम् माध्यमेन फाउण्ड्रीसेवाः प्रदाति, यत् स्वस्य चिप् निर्माणस्य समर्थनं प्रदाति इति भासते, परन्तु वस्तुतः तस्य लाभः मुख्यतया आन्तरिकविक्रयात् आगच्छति एतत् प्रतिरूपं केभ्यः विधिसंस्थाभिः आरोपितं यत् सः मिथ्यावक्तव्यः अस्ति तथा च निवेशकान् वर्गीयकार्याणां मुकदमे सम्मिलितुं आह्वयति।
अमेरिकी-सर्वकारेण चिप्-क्षेत्रे विशालाः संसाधनाः निवेशिताः, तथा च इन्टेल्-संस्थायाः ३ अरब-अमेरिकीय-डॉलर्-पर्यन्तं वित्तीय-समर्थनं प्राप्तम् अस्ति किन्तु एते निधिः इन्टेल्-संस्थायाः दुर्गतिम् प्रभावीरूपेण विपर्ययितुं शक्नोति वा?
उद्योगविशेषज्ञाः दर्शयन्ति यत् उन्नतप्रौद्योगिक्याः सह idm-प्रतिरूपे विशालनिवेशस्य अत्यन्तं उच्चव्ययस्य च आवश्यकता भवति, येन व्यावसायिकसाध्यतां प्राप्तुं कठिनं भवति इन्टेल् इत्यस्य निवेशस्य वेफर-फैबस्य निर्माणव्ययः विशालः अस्ति ।
"अस्माभिः प्रत्येकं इञ्च् भूमिः कृते युद्धं कर्तव्यं, पूर्वस्मात् अपि उत्तमं निष्पादनं च करणीयम्" इति इन्टेल्-सङ्घस्य मुख्यकार्यकारी किसिन्जरः अवदत्, परन्तु एषः सामरिकनिर्णयः इन्टेल्-संस्थायाः विपत्तौ भवितुं शक्नोति इति व्यापकतया विश्वासः अस्ति
तथापि इन्टेल्-संस्थायाः भविष्यं शिलायां न स्थापितं । अर्धचालक-उद्योगस्य तीव्र-विकासेन नूतनाः अवसराः अपि उद्भवन्ति । अमेरिकी-सर्वकारस्य निवेशः, इन्टेल्-संस्थायाः स्वस्य प्रौद्योगिकी-नवीनीकरणं च अमेरिकी-अर्धचालक-उद्योगस्य भविष्यस्य सम्भावनाः प्रददाति ।
भविष्ये नूतनं तेजः निर्मातुं शक्नुमः वा ? अन्ततः स्वस्य चिप् निर्माणस्य स्वप्नस्य साकारीकरणाय इन्टेल् इत्यस्य परिश्रमस्य, साहसस्य, अवसरानां च ग्रहणस्य आवश्यकता वर्तते ।