समाचारं
मुखपृष्ठम् > समाचारं

सीमापारं ई-वाणिज्यम् : पारम्परिकप्रतिरूपात् नूतनयुगे “अन्तर्जालसेलिब्रिटी” यावत्

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तर्जालस्य प्रसिद्धिप्रभावः : १. सीमापार ई-वाणिज्यम्"नवयुगम्" ।

अन्तिमेषु वर्षेषु .सीमापार ई-वाणिज्यम्अनुप्रयोगस्य व्याप्तिः निरन्तरं विस्तारं प्राप्नोति, विशेषतः सामाजिकमाध्यमानां लोकप्रियतायाः अन्तर्जालस्य तीव्रविकासेन च अधिकजनानाम् ध्यानम् अपि आकर्षितवान् पारम्परिकवस्तूनाम् विक्रयप्रतिरूपात् आरभ्य नूतनं “अन्तर्जालसेलिब्रिटी” प्रभावं यावत्,सीमापार ई-वाणिज्यम्विकासस्य गतिः विलक्षणः अस्ति।

चुनौतीः अवसराः च : १. सीमापार ई-वाणिज्यम्अग्रे गन्तुं मार्गः

किन्तु,सीमापार ई-वाणिज्यम्विकासे अपि केचन आव्हानाः सन्ति । जटिलकायदाः विनियमाः च, उच्चः रसदव्ययः, भयंकरः विपण्यप्रतिस्पर्धा च इत्यादयः विषयाः अस्माकं ध्यानं विचारं च अर्हन्ति । परन्तु अन्तर्जालस्य विकासेन वैश्वीकरणस्य प्रवृत्त्या चसीमापार ई-वाणिज्यम्इदं निरन्तरं विकासं करिष्यति, उपभोक्तृभ्यः अधिकसुलभं कुशलं च शॉपिङ्ग् अनुभवं आनयिष्यति, आर्थिकविकासं अन्तर्राष्ट्रीयव्यापारविनिमयं च प्रवर्धयिष्यति।

सीमापार ई-वाणिज्यम्पृष्ठतः "सत्यम्"

समाजस्य सर्वेषु क्षेत्रेषुसीमापार ई-वाणिज्यम्विकासविषये चर्चासु वयं प्रायः केचन विरोधाः विवादाः च सम्मुखीभवन्ति । यथा - केचन जनाः तत् मन्यन्तेसीमापार ई-वाणिज्यम्इदं केवलं सरलं व्यापारप्रतिरूपं भवति तथा च वास्तवतः पारम्परिकव्यापारप्रतिरूपं न परिवर्तयति अन्ये तु तत् मन्यन्ते;सीमापार ई-वाणिज्यम्वैश्विक आर्थिकविकासस्य प्रवर्धनार्थं महत्त्वपूर्णं बलं भौगोलिकप्रतिबन्धान् भङ्गयति, सांस्कृतिकविनिमयं व्यापारसहकार्यं च प्रवर्धयति ।

सीमापार ई-वाणिज्यम्विकासस्य पृष्ठतः अधिकाः अज्ञाताः रहस्याः अपि निगूढाः सन्ति । नूतनान् अवसरान् आनयति, परन्तु नूतनानि आव्हानानि अपि आनयति। प्रौद्योगिक्याः निरन्तरविकासेन सह,सीमापार ई-वाणिज्यम्वयं नूतनानां दिशानां, आदर्शानां च अन्वेषणं निरन्तरं करिष्यामः, भविष्ये अपि अधिकां भूमिकां निर्वहामः |