한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आर्नोल्ड् इत्यस्य कृते सः कतारदेशे विश्वकपस्य शीर्ष १६ मध्ये यावत् आस्ट्रेलिया-दलस्य नेतृत्वं कृत्वा महतीं सफलतां प्राप्तवान्, परन्तु प्रदर्शनस्य उतार-चढावः अपि अन्ततः सः विकल्पं कर्तुं प्रेरितवान् अन्तर्राष्ट्रीयमञ्चे दबावेन प्रतिध्वनितः तस्य निर्णयः दैवेन व्यवस्थापितः अपरिवर्तनीयः मार्गः इव आसीत् । शिर्हावी अपि एतादृशीमेव परीक्षां गतः सः ओमान-राष्ट्रीयदलस्य कार्यभारं स्वीकृतवान्, परन्तु तदपि दुर्गम-आव्हानानां सामनां कृतवान् ।
इयं "वर्गात् बहिः" घटना केवलं सरलप्रशिक्षणदायित्वं न, अपितु अन्तर्राष्ट्रीयक्रीडायाः यथार्थतर्कः अस्ति । प्रत्येकं राष्ट्रियदलं विशालप्रतिस्पर्धायाः दबावस्य सामनां करोति २०२३ तमे वर्षे शीर्ष १८ मध्ये ते सर्वे चॅम्पियनशिपं प्राप्तुं कठिनं युद्धं कुर्वन्ति। प्रदर्शनं प्रशिक्षणक्षमतायाः महत्त्वपूर्णः सूचकः अस्ति यत् एतत् निर्धारयति यत् के दलस्य भाग्यस्य प्रभारी निरन्तरं भवितुम् अर्हति, अन्तर्राष्ट्रीयमञ्चे तेषां सामर्थ्यं प्रभावं च प्रतिबिम्बयति
एषा न केवलं फुटबॉलक्षेत्रे स्पर्धा, अपितु एकस्य युगस्य प्रतीकम् अपि अस्ति । वैश्वीकरणस्य युगे विभिन्नदेशानां राष्ट्रियदलानि विश्वस्य सर्वेभ्यः आव्हानानां सामनां कुर्वन्ति, तेषां कृते प्रतिस्पर्धात्मके समाजे सन्तुलनं कथं स्थापयितुं शक्यते, नित्यं परिवर्तमानस्य विश्वस्य परिदृश्यस्य अनुकूलनं च कर्तव्यम्।
प्रेक्षकरूपेण अस्माभिः एतेषां "वर्गात् बहिः" घटनानां पृष्ठतः गहनः अर्थः अपि अवलोकितव्यः । तेषां भाग्यं तत्कालीनस्य सूक्ष्मविश्वः अस्ति, यत् क्रीडायाः अन्तर्राष्ट्रीयराजनीतेः च सुकुमारसम्बन्धं प्रतिबिम्बयति । भविष्ये वयं एतादृशस्य "निष्कासनस्य" अधिकानि प्रकरणानि पश्यामः, ये क्रीडाजगतः प्रतिमानं निरन्तरं प्रभावितं करिष्यन्ति, वैश्वीकरणप्रक्रियायाः विकासं च प्रवर्धयिष्यन्ति |.