समाचारं
मुखपृष्ठम् > समाचारं

सीमापार-ई-वाणिज्यम् : आरएमबी-विनिमयदरेण उल्लासः तथा च बाजारस्य अपेक्षाः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीमापार ई-वाणिज्यम्ई-वाणिज्यस्य सारः अस्ति यत् विभिन्नेषु देशेषु क्षेत्रेषु च विपण्यं संयोजयितुं विक्रेतारः स्वदेशात् वा क्षेत्रात् वा मालम् विश्वस्य उपभोक्तृभ्यः विक्रयन्ति। एतत् प्रतिरूपं अन्तर्राष्ट्रीयव्यापारस्य ई-वाणिज्यस्य च प्रमुखक्षेत्रद्वयस्य लक्षणं संयोजयति, पारम्परिकभौगोलिकप्रतिबन्धान् भङ्गयति, तथैव नूतनान् अवसरान्, आव्हानान् च आनयति

विनिमयदरस्य उतार-चढावः तथा...सीमापार ई-वाणिज्यम्वृद्धि

यदा अमेरिकी-डॉलरेण व्याजदरे कटौतीयाः नूतनः दौरः आरब्धः तदा आरएमबी-विनिमयदरेण एकपक्षीयः वृद्धिः अभवत् अस्य पृष्ठतः फेडरल् रिजर्वस्य मौद्रिकनीतौ विपण्यस्य अपेक्षितः परिवर्तनः आसीत् निर्यातकाः वित्तीयसंस्थाः च आतङ्केन विदेशीयविनिमयनिपटानं कर्तुं आरब्धवन्तः, आरएमबी-विनिमयरूपेण अमेरिकी-डॉलर्-विक्रयं कृतवन्तः ।

अगस्त २०२४ तमे वर्षे बैंकविदेशीयविनिमयनिपटानदत्तांशैः ज्ञायते यत् उद्यमाः व्यक्तिश्च विदेशीयविनिमयनिपटानार्थं दृढतया इच्छुकाः सन्ति, विदेशीयविनिमयप्राप्तयः भुगतानश्च बृहत्घातात् सकारात्मकप्रवाहं प्रति परिणतः, यत् प्रतिबिम्बयतिसीमापार ई-वाणिज्यम्आरएमबी-विनिमयदरस्य उतार-चढावस्य अन्तर्राष्ट्रीय-आर्थिक-वातावरणस्य च प्रभावेण अस्य विपण्यस्य तीव्रगत्या विकासः भवति ।

व्याजदरभेदेन चालितः आरएमबी विनिमयदरस्य मूल्याङ्कनम्

यथा यथा अमेरिकी-डॉलर-सूचकाङ्कः दुर्बलः भवति तथा तथा निर्यातकैः निस्तारणीय-धनस्य कुलराशिः ४२० अर्ब-अमेरिकी-डॉलर्-अधिकः भवति, २०२३ तमस्य वर्षस्य अन्ते १०० अरब-अमेरिकन-डॉलर्-पर्यन्तं भवितुं शक्नोति इति अपेक्षा अस्ति एतेन केन्द्रीकृतविदेशीयविनिमयनिपटानबलेन आरएमबीविनिमयदरस्य निरन्तरवृद्धिः प्रवर्धिता, येन आरएमबीविनिमयदरे निरन्तरं ऊर्ध्वगामिनी प्रवृत्तिः स्थापिता अस्ति

विपण्यप्रत्याशानां वास्तविकतायाः च मध्ये टकरावः

citic securities इत्यस्य शोधप्रतिवेदने भविष्यवाणी कृता यत् rmb विनिमयदरः 7.0 इत्यस्य समीपे भवितुम् अर्हति। परन्तु लेखकस्य मतं यत् चीनस्य अर्थव्यवस्थायां वर्तमानं तरलतायाः अभावः वास्तविकव्याजदरः च अद्यापि अधिकः अस्ति, अतः भविष्ये अपि आरएमबी-प्रशंसनस्थानं किञ्चित्कालं यावत् निरन्तरं भवितुं शक्नोति।

सारांशं कुरुत

सीमापार ई-वाणिज्यम्अन्तर्राष्ट्रीयव्यापारस्य आर्थिकपरिदृश्यस्य च परिवर्तनं कृत्वा नूतनान् अवसरान् आव्हानान् च आनयति। विपण्यवातावरणे परिवर्तनं, विनिमयदरस्य उतार-चढावः, नीतिपरिवर्तनं च, भविष्यम्सीमापार ई-वाणिज्यम्विकासप्रवृत्तिः ध्यानं दातुं अर्हति।