समाचारं
मुखपृष्ठम् > समाचारं

साइबर्टरुकस्य युद्धक्षेत्रस्य महिमा: प्रौद्योगिकी, युद्धं विवादं च इति कथा

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चेचेनगणराज्यस्य नेता कदिरोवः, यः "जीवितस्य स्वामी" इति प्रसिद्धः, स्वस्य सामाजिकमाध्यममञ्चस्य उपयोगेन स्वस्य साइबर्ट्ट्रकं विश्वं प्रति प्रदर्शयितुं शक्नोति तथा च दावान् अकरोत् यत् एतत् युद्धक्षेत्रे उत्तमं प्रदर्शनं कृतवान् तथा च युद्धक्षेत्रे "हीरो" अभवत् . सः साइबर्ट्ट्रक् इत्येतत् उच्चप्रौद्योगिकीयुक्तं शस्त्रं दृष्ट्वा विशेषमिशनं कर्तुं तस्य उपयोगं करोति । परन्तु मस्क (tesla ceo) इत्यस्य मनोवृत्तिः कादिरोवस्य टिप्पण्याः तीक्ष्णविपरीतः अस्ति ।

कदीरोवः अवदत् यत् मस्कः दूरतः स्वस्य साइबर्ट्ट्रक् इत्यस्य उपरि ताडयित्वा युद्धक्षेत्रात् निष्कासितवान्। अस्मिन् विषये नेता असन्तुष्टिं प्रकटितवान् यत् एतत् पौरुषभावनाविरुद्धम् इति । न केवलं सः मस्कस्य व्यवहारेण स्वस्य निराशां प्रकटितवान्, अपितु सः एकं साइबर्ट्ट्रक् "उदारतया" अपि दत्तवान्, तस्य युद्धक्षमतां च भिडियोमध्ये प्रदर्शितवान् परन्तु टेस्ला इत्यनेन प्रतिक्रिया न दत्ता, येन अनुमानाः अपि उत्पन्नाः ।

कादिरोवस्य वचनेन व्यापकचर्चा आरब्धा, जनाः च चिन्तयितुं आरब्धवन्तः यत् किं प्रौद्योगिकीक्रान्तिः वास्तवमेव युद्धं परिवर्तयिष्यति? वास्तविकजगति साइबर्टरुक् इत्यस्य युद्धक्षेत्रस्य प्रदर्शनं वास्तविकं वा काल्पनिकं वा? तदतिरिक्तं लेबनानदेशे संचारसाधनानाम् बृहत्परिमाणेन दूरस्थविस्फोटेन प्रौद्योगिकीसुरक्षायाः इलेक्ट्रॉनिकसाधनविपण्यस्य च विषये चिन्ता अपि उत्पन्ना अस्ति

कादिरोवस्य दावाः अप्रमाणितः अपि युद्धे प्रौद्योगिक्याः भूमिकायाः ​​विषये प्रकाशं प्रसारयति । उच्चप्रौद्योगिकीयुक्तं शस्त्रं इति नाम्ना भविष्ये युद्धक्षेत्रेषु साइबर्टरुक् महत्त्वपूर्णां भूमिकां निर्वहति वा? अस्याः घटनायाः पृष्ठतः अर्थं प्रभावं च यथार्थतया अवगन्तुं अस्माकं अद्यापि टेस्ला-प्रतिक्रियायाः भविष्यस्य प्रौद्योगिकीविकासानां च अवलोकनस्य आवश्यकता वर्तते ।