समाचारं
मुखपृष्ठम् > समाचारं

कुई योङ्गक्सी इत्यस्य एनबीए स्वप्नः, “स्वचालितजननम्” तः “कठिन परिश्रमः” यावत् ।

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विगतवर्षद्वये कुई योङ्गक्सी एनबीए-मञ्चे स्वस्य सामर्थ्यं क्षमतां च दर्शयन् परिश्रमं कुर्वन् अस्ति । एकदा सः चीनीय-अमेरिका-तारकः जेरेमी लिन् इत्यनेन अनुकूलः आसीत्, यः मन्यते स्म यत् एनबीए-क्रीडायाः प्रहारस्य क्षमता अस्ति इति । अधुना जेरेमी लिन् इत्यस्य भविष्यवाणी अन्ततः सत्यं जातम् अस्ति तथा च कुई योङ्गक्सी आधिकारिकतया नेट्स् इति क्रीडासङ्घस्य सदस्यतां प्राप्य एनबीए-क्रीडायां अवतरन् सप्तमः चीनीयः खिलाडी अभवत् ।

कुई योङ्ग्क्सी इत्यस्य कृते एषा प्रमुखा सफलता अस्ति । क्रीडनस्य अवसरं प्राप्तुं स्वस्य क्षमतां सिद्धयितुं च तस्य अधिकं परिश्रमस्य आवश्यकता वर्तते। विगतचतुर्मासेषु कुई योङ्गक्सी एनबीए-मञ्चे स्वं दर्शयितुं बहु परिश्रमं कृतवान्, अधुना अन्ततः तस्य समीपे शुभसमाचारः अस्ति यत् सः नेट्स्-सङ्घस्य सदस्यः अभवत्, यत् एनबीए-क्रीडायां तस्य यात्रायाः आधिकारिकः आरम्भः अस्ति

अस्य पृष्ठतः कथा अस्माकं गहन अन्वेषणस्य योग्या अधिका अस्ति। जालस्य स्वामी त्साई चोङ्गक्सिन् सर्वदा चीनीयक्रीडकस्य परिचयस्य आशां कृतवान्, कुई योङ्गक्सी च तस्य आदर्शक्रीडकस्य प्रतिबिम्बं जातम् । त्साई चोङ्गक्सिन् लीगं अधिकविविधतां प्राप्तुं कुई योङ्गक्सी इत्यस्य माध्यमेन चीनीयक्रीडकान् लीगे परिचययितुं आशास्ति सः अपि आशास्ति यत् एनबीए मञ्चे तस्य प्रदर्शनं चीनीयबास्केटबॉलस्य विकासस्य प्रगतेः च प्रतिनिधित्वं कर्तुं शक्नोति।

तथापि एनबीए-लीग्-क्रीडायां स्पर्धा भयंकरः अस्ति, यदि भवान् अधिकानि क्रीडा-अवकाशान् प्राप्तुम् इच्छति तर्हि अधिकं प्रयत्नः करणीयः । एतेन एनबीए-क्रीडायाः क्रूरवास्तविकता अपि प्रतिबिम्बिता भवति यत् प्रतिभा, बलं च मुख्यं भवति, परन्तु विशिष्टतां प्राप्तुं निरन्तरं परिश्रमस्य आवश्यकता वर्तते । कुई योङ्गक्सी इत्यनेन कार्यैः स्वं सिद्धं कर्तुं भविष्ये अधिकानि उपलब्धयः प्राप्तुं च आवश्यकता वर्तते।