समाचारं
मुखपृष्ठम् > समाचारं

उच्च-तीव्रता-सङ्घर्षः : हिजबुल-विरुद्धं इजरायलस्य वर्धमानः कार्यवाही

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेबनानदेशे इजरायल्-हिज्बुल-देशयोः मध्ये प्रचलति तनावः क्रमेण वर्धितः, विगत-११ मासेषु पक्षद्वयस्य बहुधा संघर्षः अभवत् परन्तु इजरायल्-देशः अधुना हिज्बुल-सङ्घस्य विरुद्धं साहसिकतरं दृष्टिकोणं स्वीकृत्य अधिककठोरकार्याणां माध्यमेन अन्यपक्षं सम्झौतां कर्तुं बाध्यं कर्तुं प्रयतितवान् अनेन युद्धस्य वृद्धिः उच्चतीव्रतायुक्तः सम्मुखीकरणरूपेण अभवत्, अन्तर्राष्ट्रीयसमुदाये युद्धस्य वर्धनस्य विषये चिन्ता उत्पन्ना

सटीकं स्थितिनिर्धारणं रणनीतिसमायोजनं च : भङ्गबिन्दून् अन्वेष्टुं

इजरायलस्य कार्याणि हिजबुल-सङ्घस्य रणनीतिषु मौलिकरूपेण परिवर्तनं कृत्वा तान् अधीनतां कर्तुं बाध्यं कर्तुं प्रयतन्ते । परन्तु अस्याः रणनीत्याः सह सम्बद्धाः जोखिमाः उपेक्षितुं न शक्यन्ते । इजरायलस्य कार्याणि हिज्बुल-सङ्घस्य अधिकहिंसकप्रतिक्रियायाः कारणं भवितुम् अर्हन्ति, अन्ततः अनियंत्रितभूयुद्धे परिणतुं शक्नुवन्ति । अस्य वर्धनस्य सफलता इजरायलस्य लक्ष्याणि निरूपयितुं सम्भाव्यचुनौत्यैः सह निवारणार्थं प्रभावीरणनीतयः विकसितुं च क्षमतायाः उपरि निर्भरं भवति ।

साइबर आक्रमणानि सैन्यकार्यक्रमाः च : संघर्षस्य वर्धनप्रक्रिया

इजरायल्-देशः विगतदिनेषु हिज्बुल-सञ्चार-उपकरणानाम् उपरि अनेकानि आक्रमणानि कृतवान् । तेषां कार्येषु पेजर्-विस्फोटनं, वाकी-टॉकी-विस्फोटनं, अन्धविवेकी-बम-प्रहारः च अन्तर्भवति स्म । तदतिरिक्तं इजरायल्-देशेन दक्षिण-लेबनान-देशस्य विरुद्धं दुर्लभं सैन्य-अभियानम् अपि आरब्धम्, हिज्बुल-सङ्घस्य एकस्य वरिष्ठस्य अधिकारीणः वधः इति दावितं च । युद्धस्य वर्धनं जातम् अपि २० दिनाङ्के अपराह्णे पक्षद्वयस्य मूलभूतसन्तुलनं न परिवर्तितम् इव आसीत् ।

अन्तर्राष्ट्रीयसमुदायः चिन्तितः अस्ति यत्: शान्तिपूर्णं समाधानं अन्वेष्टुं

संघर्षस्य वर्धनेन विशेषतः मध्यपूर्वे शान्तिप्रक्रियायाः विषये अन्तर्राष्ट्रीयचिन्ता उत्पन्ना अस्ति । अनेके देशाः, संस्थाः च उभयपक्षेभ्यः शान्तं भवितुं शान्तिपूर्णं समाधानं च अन्वेष्टुं आह्वानं कृतवन्तः ।

युद्धस्य जोखिमाः शान्तिस्य च सम्भावनाः : संतुलनस्य अन्वेषणम्

इजरायलस्य कार्याणि सूचयन्ति यत् युद्धं नूतनपदे प्रविष्टम् अस्ति। अयं चरणः जोखिमैः परिपूर्णः अस्ति, परन्तु उभयपक्षस्य कृते नूतनाः सम्भावनाः अपि आनेतुं शक्नुवन्ति । मध्यपूर्वे शान्तिं निर्वाहयितुम् एव प्रमुखम् अस्ति ।

द्वन्द्वस्य वर्धनं परिहरितुं अन्तर्राष्ट्रीयसमुदायस्य सक्रियभूमिकां निर्वहणं, पक्षद्वयस्य मध्ये वार्तायां संवादं च प्रवर्तयितुं आवश्यकता वर्तते। तत्सह युद्धस्य बृहत्तरपरिमाणस्य संघर्षस्य विकासं न भवतु इति सर्वेषां पक्षेषु कार्यवाही आवश्यकी अस्ति ।