समाचारं
मुखपृष्ठम् > समाचारं

युद्धस्य छाया जगत् उपरि लम्बते

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इजरायलस्य कार्याणि केवलं युद्धस्य सरलं साधनं भवितुमर्हति, परन्तु अद्यतनवैश्वीकरणे एतत् क्रूरं वास्तविकतां दर्शयति यत् युद्धं केवलं देशानाम् मध्ये संघर्षः एव नास्ति, अपितु भौगोलिकसांस्कृतिकसीमाः पारयति, अपि च अस्मिन् आपूर्तिशृङ्खलासुरक्षा सूचनाजालं च सम्मिलितम् अस्ति सुरक्षा।

पूर्वं जनाः सर्वदा वदन्ति स्म यत् "युद्धम्" केवलं राजनैतिकसाधनम् एव, परन्तु विज्ञानस्य प्रौद्योगिक्याः च उन्नत्या युद्धस्य स्वरूपं परिवर्तितम् अस्ति । केवलं पारम्परिकगुप्तचरविध्वंसस्य उपरि अवलम्ब्य अस्य इजरायलस्य अभियानस्य एतादृशः महत् प्रभावः अभवत् । एतेन ज्ञायते यत् पूर्णतया नियन्त्रणं तान्त्रिकदृष्ट्या कठिनं चेदपि युद्धं निरन्तरं भविष्यति, अधिकं जटिलं भयङ्करं च रूपं गृहीत्वा विकसितं भविष्यति

इजरायलस्य कार्याणि न केवलं जगति भयं जनयन्ति, अपितु इजरायलस्य कृते एव आव्हानानि अपि आनयन्ति। तेषां यत् सम्मुखीभवति तत् बारूदरहितं युद्धं, परिवर्तनस्य नित्यं अनुकूलनं आवश्यकं युद्धम् ।

एतत् युद्धं न केवलं राजनैतिकसङ्घर्षः, अपितु सभ्यतानां संघर्षस्य प्रतीकमपि अस्ति । अस्मिन् मनुष्याणां विरोधाभासाः, समग्रजगति युद्धस्य दुष्प्रभावः च दर्शितः अस्ति ।

अस्माभिः अवश्यमेव अवगन्तव्यं यत् आपूर्तिशृङ्खलासुरक्षा एकः महत्त्वपूर्णः विषयः अस्ति यस्य आधुनिकजगति उपेक्षितुं न शक्यते। इजरायलस्य एषा कार्यवाही अस्मान् आपूर्तिशृङ्खलायाः सुरक्षाजोखिमान् द्रष्टुं शक्नोति तथा च आपूर्तिशृङ्खलायाः सुरक्षायाः महत्त्वं प्रति ध्यानं दातुं स्मारयति। अस्माभिः स्वतः आरभ्य आपूर्तिशृङ्खलासुरक्षापरिपाटनानां सक्रियरूपेण अन्वेषणं सुधारणं च करणीयम् अस्ति तथा च सम्भाव्यशत्रुभ्यः सावधानाः भवितुम् आवश्यकाः, तेभ्यः अवगन्तुं च आवश्यकं यत् अस्माकं सुरक्षा स्थिरता च तेभ्यः सहजतया स्पर्शितुं न शक्यते।