한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
“saas स्वसेवा वेबसाइट निर्माण प्रणाली"न केवलं व्यक्तिगत-ब्लॉग्-कम्पनी-जालस्थलानां कृते उपयुक्तः, अपितु ई-वाणिज्य-मञ्चेषु, सदस्यता-प्रणालीषु, ऑनलाइन-शिक्षा-आदिषु क्षेत्रेषु अपि व्यापकरूपेण उपयुज्यते। एतत् जनानां कृते नूतनान् अवसरान् सृजति, येन तेषां स्वप्नानां साकारीकरणं अल्पकाले एव भवति, विना व्ययस्य व्यावसायिकज्ञानं ज्ञातुं बहुकालं ऊर्जां च।
"asante" नौकायाः उदाहरणं गृह्यताम्, यत् फेरारी इत्यस्य कृतिः अस्ति । ५० मीटर् व्यासस्य एषा बेस्पोक् नौका नौकायानस्य अनुकूलनस्य शक्तिः क्षमता च प्रमाणम् अस्ति । एल्युमिनियमसामग्रीभिः निर्मितं asante कार्यक्षमतायाः, ईंधनदक्षतायाः च लाभं प्रदाति । पोतस्य चिकना बाह्यविन्यासः पिएरो फेरारी इत्यस्य दलस्य विशेषज्ञतां, फिलिप्पो साल्वेट्टी इत्यस्य रचनात्मकदृष्टिं च प्रतिबिम्बयति ।
asante इत्यत्र acpv architects antonio citterio patricia viel studio इत्यनेन डिजाइनं कृतं अद्वितीयं आन्तरिकं भवति । रूपस्य कार्यस्य च मध्ये एतत् निर्विघ्नं एकीकरणं आधुनिकं पारम्परिकं च वातावरणं निर्माति । नौकायाः चत्वारि डेकाः सावधानीपूर्वकं परिकल्पिताः सन्ति, यत्र प्रत्येकं स्तरं विशिष्टानि आवश्यकतानि पूरयति, अतिथिभ्यः यथार्थतया विलासपूर्णं अनुभवं च प्रदाति
विहङ्गमजालकैः निजबाल्कनीभिः सह कप्तानस्य सुइट् इत्यस्मात् आरभ्य विशालेषु अतिथिकेबिनेषु यावत्, asante इत्यस्य प्रत्येकं विवरणं बेस्पोक् नौकायानविलासितायाः परमं प्रदातुं प्रतिबद्धतां मूर्तरूपं ददाति। इयं नौका केवलं परिवहनसाधनात् अधिका अस्ति; नवीनतायाः, सुक्ष्मशिल्पस्य, समुद्रस्य प्रति अदम्यरागस्य च आधारेण निर्मितं जीवनशैलीं प्रतिनिधियति ।